________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
एच.बा.का.।
इति । अत्राध्यापनं कुर्म-पुराणे प्रपञ्चितम् ,
"एवमाचार-सम्पन्नमात्मवन्तमदाम्भिकम् । वेदमध्यापयेद्धर्म-पुराणाङ्गामि नित्यमः । संवत्मरोषिते शिष्ये गुरु ममनिर्दिशन् । ग्रमते रष्कतं तस्य शिष्यस्य वसतोगुरुः । प्राचार्य-पत्रः शुश्रूषुजीनदोधार्मिकः चिः । प्राप्तः शक्रोऽर्थदः साधुः खोऽध्यायादश धर्मतः) । कृत-शश्च तथाऽद्रोही मेधावी एभ-कन्नरः ।
प्राप्तः प्रियोऽथ विधिवत् षड़ध्याप्याद्विजोत्नमः” । इति । विष्णुरप्याह,-"नापरीक्षितं याजयेत् नाध्यापयेत् नोपनयेत"इति । वशिष्टः,
विद्या हवे ब्राह्मणमाजगाम गोपाय मां वधिस्तेऽहमस्मि । अमयकाथानृजवे शठाय
न मां ब्रूयावौर्यवती तथा स्याम्" ॥ इति । अध्यापने नियममाह यमः,
"मततं प्रातरुत्थाय दन्त-धावन-पूर्वकम् ।
खात्वा हुत्वा च शिष्येभ्यः कुर्यादध्यापनं मरः" । इति । मनरपि,
अध्येष्यमाणन्तु गुरुनित्यकालमतन्त्रितः ।
अधीष्व मो इति ब्रूयाद्विरामोऽस्विति वा रमेत् । (१) खः ज्ञातिः । तरते आचार्यपुत्रादयो दश अध्याप्याः ।
For Private And Personal