SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः । एच.बा.का.। इति । अत्राध्यापनं कुर्म-पुराणे प्रपञ्चितम् , "एवमाचार-सम्पन्नमात्मवन्तमदाम्भिकम् । वेदमध्यापयेद्धर्म-पुराणाङ्गामि नित्यमः । संवत्मरोषिते शिष्ये गुरु ममनिर्दिशन् । ग्रमते रष्कतं तस्य शिष्यस्य वसतोगुरुः । प्राचार्य-पत्रः शुश्रूषुजीनदोधार्मिकः चिः । प्राप्तः शक्रोऽर्थदः साधुः खोऽध्यायादश धर्मतः) । कृत-शश्च तथाऽद्रोही मेधावी एभ-कन्नरः । प्राप्तः प्रियोऽथ विधिवत् षड़ध्याप्याद्विजोत्नमः” । इति । विष्णुरप्याह,-"नापरीक्षितं याजयेत् नाध्यापयेत् नोपनयेत"इति । वशिष्टः, विद्या हवे ब्राह्मणमाजगाम गोपाय मां वधिस्तेऽहमस्मि । अमयकाथानृजवे शठाय न मां ब्रूयावौर्यवती तथा स्याम्" ॥ इति । अध्यापने नियममाह यमः, "मततं प्रातरुत्थाय दन्त-धावन-पूर्वकम् । खात्वा हुत्वा च शिष्येभ्यः कुर्यादध्यापनं मरः" । इति । मनरपि, अध्येष्यमाणन्तु गुरुनित्यकालमतन्त्रितः । अधीष्व मो इति ब्रूयाद्विरामोऽस्विति वा रमेत् । (१) खः ज्ञातिः । तरते आचार्यपुत्रादयो दश अध्याप्याः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy