________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११०,या का।
पराशरमाधवः।
१३५
विद्य-वृद्धाः शुचयोरत्तवन्तोयशखिनः ।
गुरु-शुश्रूषवोदान्ताः शिष्टाचाराभवन्ति ते"। इति । अत्र, शिष्टानामभिमतोदया-दाक्षिण्य-विनयाद्यन्वितोवृत्तविशेषत्राचारः, इत्युकं भवति। म प्राचारः श्रौतं स्मार्तश्च धर्म पालयति । धर्म-विघातिनां नैपुण्य क्रोधादीनामभावात् । अमति त्वाचारे विरोधि-सद्भावात् धर्मएव न प्रवर्त्तते, कथञ्चित प्रत्तोऽपि परावर्त्तते। मोऽयं धर्म-पालकत्राचारचतुर्ण वर्णानां माधारणः । ननु, 'किञ्चित् माधारणं वद,' इति धर्मः पृष्टः प्रत्युत्तरवाचार-विषयम्, इति न सङ्गच्छते, इति चेत् । न, निमित्तनैमित्तिकयोराचार-धर्मयोरभेदस्य विवक्षितत्वात् ॥
इदानों ब्राह्मणस्यामाधारणं धर्म दर्शयति,
घट-कमर्माभिरतोनित्यं देवता-ऽतिथि पूजकः । हुत-शेषन्तु भुञ्जाना ब्राह्मणानावसीदति ॥३८॥
इति । यजन-याजनाध्ययनाध्यापन-दान-प्रतिग्रहाः षट् कर्माणि । तदाह मनुः,
"अध्यापनं चाध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहश्चापि षट् कर्माण्यग्र-जन्मनः" ।
* श्रौतं स्माधि,-इति स० सी० पुस्तकयो स्ति। + तत् कथञ्चित्, इति मु० युस्तके पाठः । मुनीयात्, इति मो० मू• पुस्तके पाठः ।
For Private And Personal