________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[१च.,या का।
इति । हारीतोऽपि स्मरति,
"माधवः क्षीण-दोषाः स्युः सच्छन्दः माधु-वाचकः ।
तेषामाचरणं यत्तु सदाचारः मउच्यते ॥ इति । मनुरप्याह
"तस्मिा देशे यत्राचारः पारम्पर्य्य-क्रमागतः ।
वर्णानां मान्तरालानां स सदाचारउच्यते"(१) । इति । मन्त: विष्टाः । तेषां स्वरूपमाह भगवान् बोधायनः । "शिष्टाः खल्लु विगत-मत्मराः निरहङ्काराः कुम्भी-धान्या:(२) अलोलुपाः दम्भ-दर्प-लोभ-मोह-क्रोध-विवर्जिताः" इति । श्रारण्यपर्वणि,
"अध्यन्तोऽनसूयन्तोनिरहङ्कार-मत्सराः । सृजवः शम-सम्पन्नाः शिष्टाचाराभवन्ति ते ।
* हताऽपि,-इति मु० पुस्तके पाठः । + यस्मिन् , - इति मु. पुस्तके पाठः। * मनुरप्याह- - इत्यादि, 'इति' इत्यन्तः पाठीमास्ति स. सो० पुस्त.
कया। $ बौधायनः, इति स० से. पुस्तकयाः पाठः । एवं सर्वत्र ।
(१) तस्मिन् देशे ब्रह्मावर्त्तदेशे। इदं हि पूर्वमुक्तम,-"सरखती-दृष.
इत्योर्दवनद्योर्यदन्तरम् । तं देव-निर्मितं देशं ब्रह्मावर्त प्रचक्षते"इति । पारम्पर्यक्रमागतो नत्विदानीन्तनः । अन्तरालाः सकीर्णः । 'वर्षनिवाहाचितधान्यादिधनः कुम्भीधान्यः, --- इति कुल्ल कभट्टः । 'कुम्भो उरिका, घाण्मासिकधान्यादिनिचयः कुम्भीधान्यका'-- इति मेधातिथिः।
For Private And Personal