SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [१च.,या का। इति । हारीतोऽपि स्मरति, "माधवः क्षीण-दोषाः स्युः सच्छन्दः माधु-वाचकः । तेषामाचरणं यत्तु सदाचारः मउच्यते ॥ इति । मनुरप्याह "तस्मिा देशे यत्राचारः पारम्पर्य्य-क्रमागतः । वर्णानां मान्तरालानां स सदाचारउच्यते"(१) । इति । मन्त: विष्टाः । तेषां स्वरूपमाह भगवान् बोधायनः । "शिष्टाः खल्लु विगत-मत्मराः निरहङ्काराः कुम्भी-धान्या:(२) अलोलुपाः दम्भ-दर्प-लोभ-मोह-क्रोध-विवर्जिताः" इति । श्रारण्यपर्वणि, "अध्यन्तोऽनसूयन्तोनिरहङ्कार-मत्सराः । सृजवः शम-सम्पन्नाः शिष्टाचाराभवन्ति ते । * हताऽपि,-इति मु० पुस्तके पाठः । + यस्मिन् , - इति मु. पुस्तके पाठः। * मनुरप्याह- - इत्यादि, 'इति' इत्यन्तः पाठीमास्ति स. सो० पुस्त. कया। $ बौधायनः, इति स० से. पुस्तकयाः पाठः । एवं सर्वत्र । (१) तस्मिन् देशे ब्रह्मावर्त्तदेशे। इदं हि पूर्वमुक्तम,-"सरखती-दृष. इत्योर्दवनद्योर्यदन्तरम् । तं देव-निर्मितं देशं ब्रह्मावर्त प्रचक्षते"इति । पारम्पर्यक्रमागतो नत्विदानीन्तनः । अन्तरालाः सकीर्णः । 'वर्षनिवाहाचितधान्यादिधनः कुम्भीधान्यः, --- इति कुल्ल कभट्टः । 'कुम्भो उरिका, घाण्मासिकधान्यादिनिचयः कुम्भीधान्यका'-- इति मेधातिथिः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy