________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५.पा.का.1]
परापारमाधवः।
१३३
प्रथाचारोनिरूप्यते । यत् पृष्टम् -
'चातुर्वण्र्य-समाचारं किञ्चित् साधारणं वद' । इति, तरोत्तरमाइ,चतुर्णमपि वर्णानामाचारोधर्म-पालकः । प्राचार-भ्रष्ट-देहानां भवेधर्मः पराङ्मुखः ॥ ३७॥
इति । प्राचारस्थान्वय-व्यतिरेकाभ्यामहिकामुभिक-श्रेयोहेतुत्वम्, प्राचार-लक्षणञ्च, श्रामशासनिके पर्वण्यभिहितम्,
"आचारालभते ह्याय* राचारालभते श्रियम् । प्राचारात् कीर्तिमाप्नोति पुरुषः प्रेत्य(१) चेह च । दुराचारोहि पुरुषोनेहायुविन्दते महत् । ग्रसन्ति चास्य भूतानि तथा परिभवन्ति च । तस्मात् कुर्यादिहाचारं यदीच्छेद भूतिमात्मनः । अपि पाप-शरीरस्य प्राचारोहन्यलक्षणम् । आचार-लक्षणोधर्मः मन्तवाचार-लक्षणाः । माधूनाञ्च यथावत्तमेतदाचार-लक्षणम्” ।
* घायु,- इति मु० पुस्तके पाठः । + म सन्ति, इति स. पुस्तके पाठः। + यदिच्छेत्, इति मु० स० पुस्तकयोः पाठः ।
TV) प्रेव परलोके।
For Private And Personal