________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,या का।
पराशरमाधवः ।
नवोदके दशाइञ्च दक्षिणा गुरु चोदिता(१) । ब्राह्मणादिषु शुद्रस्य पचनादि-क्रियापि च । भग्वग्नि-पतनाद्यैश्च वृद्धादि-मरणन्तथा(२) । गो-दप्ति-शिष्टे पयसि शिरीराचमन-क्रिया । पितापुत्र-विरोधेषु माक्षिणां दण्ड-कल्पनम् । यत्र-सायं-ग्रहत्वच* सूरिभिस्तत्त्व-तत-परैः (२) । एतानि लोक-गुप्त्यर्थ(५) कलेरादी महात्मभिः । निवर्तितानि कर्माणि व्यवस्था-पूर्वकं वुधैः ।
समयश्चापि(५) माधूनां प्रमाणं वेदवद्भवेत् । इति । (६)तदक्रमापस्तम्बे नापि,-"धर्मज्ञ-समयः प्रमाणं वेदाश्च"इति । एवमन्यदयुदाहार्यम् । यथा, मुनिभिस्तत्तत्-युग-सामर्थं विधि-निषेधाभ्यां विशेषेण भावितम्, तथा, विहितातिक्रम-निषिद्धाचरणयोः प्रायश्चित्तमपि चिरन्ननेन पराशरेणोक्तम् । पद्यन्ते हि वृद्ध पराशरस्य वचनानि,
• यतेः सायं एहस्थत्वं,-इति मु० पुस्तके पाठः । + तत्त्वर्षिभिः, इति निर्णयसिन्धौ पाठः । (१) नवोदके दशाहञ्च,-"दशाहेनैव शुध्येत भूमिष्ठञ्च नवोदकम्”
इत्यादिनोक्तम् । “गुरवे वरं दत्त्वा"-- इत्याद्युक्ता दक्षिणा । (२) एतच्च,-"रद्धः शौचस्मते लुप्तः प्रत्याख्यातभिक्रियः । यात्मानं
घातयेद्यस्तु”–इत्यादिना विहितम् । भगुमच्चदेशः । (२) “यवसायंगहोमुनिः" इत्यनेन विहितं यचसायंग्टहत्वम् । (0) गुप्तिः रक्षा। (५) समयः सम्बित् प्रतिज्ञा इति यावत् । (६) साधूनां समयस्य प्रमाणवमापस्तम्बेनाप्युक्तम् इत्यर्थः ।
For Private And Personal