________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२६
पराशरमाधवः ।
[१च्य०,या का।
छद्रषु दास-गोपाल-कुलमित्रार्द्ध-सीरिणाम् । भोज्यानता, रहस्थस्य-तीर्थ-सेवाऽति दूरतः । शिष्यस्य गुरु-दारेषु गुरुवदृत्तिरीरिता*(१) । प्रापवृत्तिदिजाय्याणामश्वस्तनिकता तथा(१) । प्रजार्थन्तु विजाय्याणां प्रजाऽरणि-परिग्रह:(९) । ब्राह्मणानां प्रवासित्वं मुखाग्नि-धमन-किया(४) । वलात्कारादि-दुष्ट-स्त्री-संग्रहाविधि-चोदित:(५) । यतेस्तु सर्व-वर्णभ्यो भिक्षा-चर्या विधानतः ।
* गुरुववृत्तिशीलता,-इति निर्णयसिन्धौ पाठः । + यतेश्च सर्ववणेषु, इति निर्णयसिन्धौ पाठः ।
(९) नैष्ठिकब्रह्मचारिणोरारी परेते गुरुदारेषु गुरुववृत्तिर्मन्वादिभिः क
थिता। (२) यापदि सर्वतः प्रतिग्रहाऽनन्तरत्तिच ब्राह्मणानां विहिता । अश्व
तनिकता एकदिनमात्रनिर्वाहाचितधमत्वम् । श्वोभवं श्वलनं तदस्य पुरुषस्यास्ति,-इति मत्वर्थोयइकः । पश्चात् न समासः । अश्वस्तनि.
कत्वञ्च ब्राह्मणस्य "यश्वल्लनिकएव वा"-इति मन्वादिभिर्विहितम्। (३) जातकमहामे सन्ततिजीवनार्थमरणिपरियहः कस्याञ्चिच्छाखाया
मुक्तः । . (e) दारेवमिं निक्षिप्य सानिकानां प्रवासः कर्मप्रदीपादौ विहितः “निः
क्षिप्यामिं खदारेषु परिकल्प्य दिज तथा प्रवसेत् कार्यवान् विप्रः"इत्यादिना । तस्यैवात्र "ब्राह्मणानां प्रवासित्वम्"-इत्यनेन परामर्मः।
मुखामिधमनन, "मुखेनैके धमन्त्यामिम्"-इत्यनेन विहितम्। (५) बलात्कारादिदुरस्त्रीसंग्रहश्व, “वलात् प्रमथ्य भुक्ता चत्"-इत्यादि
ना विहितः।
For Private And Personal