________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,व्या का
पराशरमाधवः
१२५
प्रायश्चित्त-विधानश्च विप्राणां मरणान्तिकम् । संमर्ग-दोषः स्तेनाद्यैर्महापातक-निष्कृतिः (१) । वरातिथि-पिटभ्यश्च पहपाकरण-क्रिया(२) । दत्तौरसेतरेषान्तु पुत्रत्वेन परिग्रहः । सवर्णान्याङ्गना-दुष्टो* ममर्गः शोधितैरपि । अयोनी मंग्रहे रत्तो परित्यागोगुरु-स्त्रिया:(२) । अस्थि-मञ्चयनादूर्द्धमङ्ग-स्पर्शनमेव च(५) । शामित्रों चैव विप्राणां(५) माम-विक्रयणं तथा। षकानशनेनान-हरणं हीन-कर्मण: (६) ।
* सवर्णानां तथा दृयो,-इति मु० पुस्तके पाठः । + अयानी संग्रहोवित्ते,-इति मु• पुस्तके पाठः । सामित्र, इति स. सा. पुस्तकयोः पाठः।
(१) संसर्ग दोघतेयान्यमहापातकनिवतिः,-इति निर्णयसिन्धौ पठितं
व्याख्यातच; संसर्गटापत्तेयेतरमहापातकत्रये ब्रह्महत्या-सुरापानगुरुतल्पगमनरूपे ज्ञानकृते या निष्कृतिमरणरूपेति । उपाकरणमभिमन्त्रणपर्वकहननं तच्च ग्टह्योक्ते मधुयाख्यकर्मणि वरातिथये विचितम् । पिटभ्यश्चाएकादौ दिहितम् । अयोनौ शिध्यादौ । "चतमसु परित्याज्याः शिष्यगा"-इत्यादिना
तत्परित्यागोविहितः। (e) अस्थिसञ्चयनं मरणाच्चतुर्थाहादौ विहितम्। अइस्पर्णश्च तदुत्तरं
विहितः ।
शामित्रं यागे विहितम् शामितुः ऋत्विविशेषम्य कर्म । (8) चन्नाभावात् घडभतमनश्शतः “वभुक्षितस्त्राई स्थित्वा धान्यमबाहा
गाडरेत्"....इत्यादिना छान्नहरणं विहितम् ।
For Private And Personal