________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५२४
पराशरमाधवः।
.,घा.का
(१)आततायि-दिजाय्याणां धर्म-युद्धेन हिंसनम् । दिजस्याध्वौ तु निर्याणं* शोधितस्यापि संग्रह(२) । सत्र-दीक्षा च सर्वेषां कमण्डलु-विधारणम्। महाप्रस्थान-गमनं गो-संज्ञप्तिश्च गो-मवे(२) । सौत्रामण्यामपि सुरा-ग्रहणस्य च संग्रह(४) । अग्निहोत्र-हवन्याश्च लेहोलीढ़ा-परिग्रह: (५) । वान-प्रस्थाश्रमस्यापि प्रवेशाविधि-चोदितः । वृत्त-खाध्याय-मापेक्षमघ-सङ्कोचनन्तथा(६)।
-
* दिजस्याध्वा तु ना-यातुः,-इति निर्णयसिन्धौ पाठः । + लीकालेह्या परिग्रहः, इति मु० पुस्तके पाठः ।
आततायिनच,-"अनिदोगरदश्चैव शास्त्रपाणिर्धनापहः। क्षेत्र
दारापहारी च घड़ेते याततायिनः" इति स्म त्युक्ताः । (२) विजानां समुद्रयात्रा, समुद्रयात्रायां कृतायां प्रायश्चित्तशोधितस्यापि
संग्रहो व्यवहारः। (३) गोसंज्ञप्तिौबधः । गोसोयागविशेषः । (8) सराग्रहणं सुराग्रहः । (ग्रहः पात्रविशेषः)। तद्ग्रहणच, सुराग्रह
एहाति"-इत्यादिना सौत्रामन्यां विहितः। सरायणस्य तत्कर्तुः संग्रहः इति वाऽर्थः । अग्निहोत्रं इयते यया, सा घमिहोत्रहवनी वैकशातसुक् । तस्या अग्निहोत्रहवन्याहूतावशिरापाशनार्थ लेहनं लोकायाश्च तस्याः
परिग्रहः। (६) वृत्तममिहोत्रादि, खाध्यायोवेदाध्यायनम् । तत्सापेक्षमशौचहासः,
-"एकाहात्श्रुध्यते विप्रोयोमिवेदसमन्वितः"-इत्यादिना विहितः ।
For Private And Personal