________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१.या०का.
. पराशरमाधवः ।
१२९
"ब्राहाणा: क्षत्रियावश्याः मंगिरन्ते * परम्परम् । रुद्र-तुल्याभविष्यन्ति तप:-मत्य-विवर्जिताः । स्वभावात् क्रूर-कर्माणशान्योन्यम् अविशङ्किताः ।
भवितारोनगः मर्चे मंप्राप्ने युग-मक्षये"। इत्यादि । ब्रह्म पुगणेऽपि,
"दीर्घ-कालं ब्रह्मा-चर्य धारण कमण्डलो: । गोचान्माद-मपिण्डात्तो विवाहेगो-वधस्तथा ।
नराश्व-मेधी मद्यञ्च काली वय द्विजातिभिः" । कपि,
"देवगच्च सुतोत्पनिर्दता कन्या न दौयने ।
न यज्ञे गो-वधः कार्य: कलौ न च कमण्डलः" । इति । पुगणेऽपि,
"ऊढ़ायाः पुनरुदाई जोष्ठांशं गो-वधन्तथा।
कलौ पञ्च न कुर्वीत भ्राट-जायां कमण्डल्लुम्" । इति । तथा, अन्येऽपि धर्मज्ञ-समय-प्रमाणकाः मन्ति,
"विधवायां प्रजोत्पत्तौ देवस्य नियोजनम् । वालिका-ऽक्षयोन्योश्च वरेणान्येन मरकृतिः । कन्यानामसवर्णनां विवाहश द्विजातिभिः ।
* संगिरन्तः,-इति मु. पुस्तके पाठः। + अभिकिन्ताः,-इति स० से० पुस्तकयाः पाठः । 1 सपिण्डान्वा,--इति ग्रन्थान्तरे पाठः । धनप्रमाणका:- ...इति सका. पुन्तकयाः पाठः ।
For Private And Personal