SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२० पराशरमाधवः। [११०,या का । करोति मा परित्याज्येत्येष धर्मः मनातनः" । इति ब्रह्मपुराणे महर्षोणामुक्तिः; तदिदमुक्ति-त्रयं स्त्री-जितस्य * अनिन्दायां वाधितं स्यात्; अच्छिद्र-काण्डे अग्निहोत्र-प्रायश्चिनं वहुधा श्रुतम् ; प्राश्वमेधिके पळणि चैवाप्यम्, "होतव्यं विधिवद्राजन् ! जामिच्छन्ति ये गतिम् । श्रा-जन्म-मत्रमेतत् स्यादग्निहोत्रं युधिष्ठिर ! न त्याज्यं क्षणमप्येतद्ग्रहीतव्यं द्विजातिभिः । यदैतस्यां पृथियां हि किञ्चिदस्ति चराचरम् । तत् सर्वमग्रिहोत्रस्य कृते सृष्टं स्वयम्भुवा । नाववुध्यन्ति ये चैतनराम्तु तमसाऽऽताः । ते यान्ति नरकं घोरं रौरवं नाम विश्रुतम्" । इति; तदेतत्॥ श्रुति-दयमग्निहोत्रावसादस्थानिन्दायां बाध्येत; "गुरोरनिष्टाचरणं गुरोरिष्ट-विवर्जनम् । गुरोश्च सेवाऽकरणं ज्ञानानुत्पत्ति-कारणम् । प्राचार्य-निन्दा-श्रवणं तहाधस्य च दर्शनम् (१) । विवादश्च तथा तेन ज्ञानानुत्पत्ति-कारणम्"। * स्त्रीविजयस्य, - इति मु० पुस्तके पाठः। + अत्र, ग्रहीतव्यम् ,-इत्यशुद्धः पाठः सर्वेष्वेव पुस्तकेष । दिजादिभिः, इति मु° पुस्तके पाठः । 6 यतन्यं,-इति मु० पुस्तक पाठः। || तदेतत् ---इति मु० पुस्तके नास्ति । (१) बाधो बन्धनादि दुःखम् । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy