________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१., था. का।
पराशरमाधवः।
१२१
इति स्कान्द-पुराण-वचनम्, एतच्च गुरु-पूजा-प्रणाशस्य * अनिन्दायां बाध्येत;
"प्राप्ते तु दादर्णी वर्षे यः कन्यां न प्रयच्छति ।
मासि मामि रजस्त याः पिता पिवति शोणितम्" । पति यम-वचनम्,
"पितुर्महे तु या कन्या रजः पश्यत्य संस्कृता ।
भ्रूण-हत्या पितुस्सस्याः सा कन्या वृषली स्मृता" । इति वचनम्, तभयं कुमारी-प्रसवस्यानिन्दायां वाध्येत । ततः कथमनिन्दा ? इत्यत आह,-' युगे युगे तु सामर्थ्य शेषं मुनि-वि-भाषितम्।। पराशरेण चाप्युक्तं प्रायश्चित्तं विधीयते॥ ॥ ३४ ॥
इति । 'शेषम्' अवशिष्टं तत्तदयुग-मामर्थ्यं मुनिभिरन्यैर्विशेषेण भाषितम् । तथा चारण्य-पर्वणि पद्यते,
"कृतं नाम युगं श्रेष्ठं यत्र धर्मः सनातनः । कृतमेव न कर्त्तव्यं तस्मिन् काले युगोत्तमे ।
* गुरुशुश्रूषा प्रणापास्य, इति मु पुस्तके पाठः । + प्राप्ने हादपामे,-इति स० मा० पुस्तकयोः पाठः। । वचनम् ,इति मु• पुस्तके नास्ति । 5 युगसामर्थ्यविप्रेषु,-इति सेो मू० पुस्तके पाठः । !! मुनिभिभाषितम्, इति मु• मू० पुस्तके पाठः । * प्रधीयते,-इति मु. मू० पुस्तके पाठः ।
For Private And Personal