________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११०,थाका
पराशरमाधवः।
कालं कालं समासाद्य नराणां नर-पुङ्गवाः ! ।
वल-वर्ण-प्रभावा हि* प्रभवन्युभवन्ति च” । इति ॥ नन्वेवं कलौ पापिनामनिन्द्यत्वात् कृत्स्नं धर्माधर्म-व्यवस्थापक-शास्त्र विप्लवेत । तथा हि;-'जितोधाह्यधर्मेण'-इति यरक्कम्, तत्र, “धर्म चर"-इति श्रूयमाणोविधिः पीडोत ;
"नास्ति सत्यात् परोधानानृतात् पातकं परम् ।
स्थितिहि मत्ये धर्मस्य तस्मात् मत्यं न लापयेत्” । इति राज-धर्मेक्रम, तच, अनृतस्यानिन्द्यत्वे वाध्येत ;
"अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् ।
अयशोमहदाप्नोति नरकञ्चैव गच्छति"। इति वचनं चोरस्यानिन्द्यत्वे वाध्येत ;
“स्त्रीभिर्भर्नुचः कार्य मेष धर्मः परः स्त्रियाः" । इति याज्ञवल्क्योकिः;
"भारं लवद या तु जाति-स्त्री-गुण-दर्पिता।
तां श्वभिः खादयेद्राजा संग्याने बहुसंम्थितः" । इति मनूनिः ; .
"परित्याज्या त्वया भाऱ्या भक्षुब्वेचन-लचिनी । तत्र दोषोन चास्तीति त्वं हि वेत्थ यथातथम् । सव-लक्षण-युक्तापि या तु भर्नुर्व्यतिक्रमम् ।
* वलवर्भप्रभावा हि, इति स. सो० पुस्तक याः पाठः । + भर्तवचः, इति स० मा० पुस्तकयाः पाठः । 1 संहितः, इति मु० पुस्तके पाठः ।
For Private And Personal