SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११०,थाका पराशरमाधवः। कालं कालं समासाद्य नराणां नर-पुङ्गवाः ! । वल-वर्ण-प्रभावा हि* प्रभवन्युभवन्ति च” । इति ॥ नन्वेवं कलौ पापिनामनिन्द्यत्वात् कृत्स्नं धर्माधर्म-व्यवस्थापक-शास्त्र विप्लवेत । तथा हि;-'जितोधाह्यधर्मेण'-इति यरक्कम्, तत्र, “धर्म चर"-इति श्रूयमाणोविधिः पीडोत ; "नास्ति सत्यात् परोधानानृतात् पातकं परम् । स्थितिहि मत्ये धर्मस्य तस्मात् मत्यं न लापयेत्” । इति राज-धर्मेक्रम, तच, अनृतस्यानिन्द्यत्वे वाध्येत ; "अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशोमहदाप्नोति नरकञ्चैव गच्छति"। इति वचनं चोरस्यानिन्द्यत्वे वाध्येत ; “स्त्रीभिर्भर्नुचः कार्य मेष धर्मः परः स्त्रियाः" । इति याज्ञवल्क्योकिः; "भारं लवद या तु जाति-स्त्री-गुण-दर्पिता। तां श्वभिः खादयेद्राजा संग्याने बहुसंम्थितः" । इति मनूनिः ; . "परित्याज्या त्वया भाऱ्या भक्षुब्वेचन-लचिनी । तत्र दोषोन चास्तीति त्वं हि वेत्थ यथातथम् । सव-लक्षण-युक्तापि या तु भर्नुर्व्यतिक्रमम् । * वलवर्भप्रभावा हि, इति स. सो० पुस्तक याः पाठः । + भर्तवचः, इति स० मा० पुस्तकयाः पाठः । 1 संहितः, इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy