________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११०
परापारमाधवः।
ब०,था का।
यद्यपि, प्राणानां मांसाद्याश्रयेण ज्ञानादिषूपकार-विशेषोदुर्लभः, तथापि, तपसोऽसम्भवं वक्तुं तवर्णनम् १)। अतएव, कूर्मपूराणे, युगान्तराभिप्रायेण तपोऽन्तरं वर्णितम्,
"अहिंसा सत्य-वचनमानृशंस्यं दमोघृणा (१) ।
एतत्तपोविदुर्धारान शरीरस्य शेषणम्" । इति ॥ इदानीं युग-सामर्थ-वर्णनस्य प्रयोजनमाह,युगे युगे च ये धास्तत्र तत्र च* ये विजाः। तेषां निन्दा न कर्त्तव्या युग-रूपा हि ते विजाः ॥३३॥ इति । 'युग-रूपाः' युगानुरूपाः, काल-पर-तन्त्राः, इति यावत् । तरक्रमारण्य-पर्वणि,
"भूमिनद्योनगाश्चैते। सिद्धादेवर्षयस्तथा । कालं समनवर्तन्ते तथा भावायुगे युगे ।
* तेषु तेघु च, - इति सो० म० पुस्तके पाठः । + नगाः शैलाः, - इति स० स० पुस्तक्रयाः पाठः।
(१) यथा कृतयुगधर्मे तपसि प्राणानामस्थिगतत्वमुपयुज्यते, तथा त्रेतादि
युगधर्मेषु ज्ञानादिघ तेषां मांसादिगतत्वं नोपयुज्यते इत्याशवार्थः । ज्ञानादिष्वनपयोगेपि तपादीनामसम्भवे तदुपयोगोऽस्त्येवेतिनास
अतिरिति सिद्धान्तार्थः। (२) प्रान्तशंस्यमनेटुर्यम् , दमइन्द्रियनिग्रहः । घृणा दया ।
For Private And Personal