________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
[या०,०का.
म प्रीतिर्वेद-वादेषु पाषण्डेषु दया-रसः । तदा तदा कालेवद्धिरनुमेया द्विजोत्तमैः” ।
इति ॥
यदुकम्,'तपः परं कृत-युगे'-इत्यादि, तत्र, हेतुमाह,कृते त्वस्थि-गताः प्राणास्त्रेतायां मांसमाश्रिताः । बापरे रुधिरञ्चैव कलौ त्वन्नादिषु स्थिताः॥ ॥३२॥ इति । 'प्राण' शब्दोवायु-विशेष वृत्ति-पञ्चकोपेतं हृदयादि-स्थाननिवासिनमाचष्टे । प्राण-स्वरूपञ्च मैत्रेय-शाखायां विस्पष्टं श्रूयते । "प्रजापति एकोऽग्रेऽतिष्ठत्, म नारमतैकः, स श्रात्मानमभिध्यायन् वहीः प्रजाअसृजत, ताअश्मेवाप्रबुद्धाश्रप्राणा: स्याणुरिव मन्तिटमाना अपश्यत्, म नारमत, सोऽमन्यत; एतासां प्रतिवधिनायाभ्यन्तरं विशानि,-इति, स वायमिवात्मानं कृत्वाऽभ्यन्तरं प्राविशत्, र एकोनाशक्यत्, पञ्चधाऽऽत्मानं प्रविभज्योच्यते; यः प्राणोऽपान: समानउदानाव्यानः, इति, अथ योऽममूईमुकामयति एषवाव म प्राणः, अथ योऽयमवाञ्चं संक्रामति एषवाव सेोऽपानोऽथ योऽयं
* दया रतिः, इति स० स० पुस्तकयाः पाठः । । अयं श्लोकः, 'जिताधाह्यधर्मण'-इत्यादि श्लोकात् पूर्व पठाते
मू० पुस्तकदये। । मांससंहिताः,-इति मु• मू० पुस्तके पाठः । 5 बापरे गधिरं यावत्, इति मु० मू० पुस्तके, दापरे त्वग्गताः प्राणाः,
इति मो० म• पुस्तके पाठः। || कलावजादिध स्थिताः, इति मु. म. पुस्तके, कलौ रक्तगताः स्मृताः,
- इति मा. म. पस्तके याठः ।
For Private And Personal