SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ब,बा.का.) पराशरमाधवः। *जिताधौ धर्मेण सत्यञ्चैवाढतेन च । जिताश्चारैस्तु राजानः स्त्रीभिश्च पुरुषाः कलौ ॥३॥ सीदन्ति चामिहोत्राणि गुरु-पूजा प्रणश्यति । कुमार्यश्च प्रसूयन्ते तस्मिन् कलि-युगे सदा ॥ ॥ ३१ ॥ इति । अधर्मस्य जयोनाम, पाद-चयोपेतत्वम्(१) । एकेन पादेन वर्तमानत्वम् धर्मस्य पराजयः । तदाह वृहस्पतिः, "तिथ्येऽधर्मस्त्रिभिः पादैर्धर्मः पादेन संस्थितः" ।। इति । सत्यानृतयोर्धर्माधर्म-रूपन्वेऽपि पृथगुपादानं धांधावुदाहत्य प्रदर्शनार्थम् । यावत् यावत् कलिविबर्द्धते, तावत्तावदधर्मेविबर्द्धते, इति विवक्षया चोराद्युदाहरण-बाहुल्यम्(२) । मदुकं विष्णुपुराणे, "यदा यदा सतां हानिर्वेद-मार्गानुसारिणाम् । तदा तदा कलेब्वद्धिरनुमेया विचक्षणैः । • जित इत्यादि श्लोकात् पूर्वम्,-'कृते चास्थिगताः प्राणाः' इत्यादि वक्ष्यमाणः लोकः पठाते मलपुस्तकदये । + जितः सत्यान्ट तेन च, इति मु. मू० पुस्तके पाठः । + चौरस्तु,-इति स० स० पुस्तकयोः, त्यस्त, इति मु• मू. पुस्तके पाठः। 5 जिताः, इति मु०म०, सो० म० पुस्तकयाः पाठः । || अस्मिन् कलियुगे तथा,-इति से० मू० पुस्तके पाठः । (१) पादश्चतुर्थाशः। (२) तथाच, इदमपि उदाहरणप्रदर्शनार्थमेवेतिभावः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy