________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ब,बा.का.)
पराशरमाधवः।
*जिताधौ धर्मेण सत्यञ्चैवाढतेन च । जिताश्चारैस्तु राजानः स्त्रीभिश्च पुरुषाः कलौ ॥३॥ सीदन्ति चामिहोत्राणि गुरु-पूजा प्रणश्यति । कुमार्यश्च प्रसूयन्ते तस्मिन् कलि-युगे सदा ॥ ॥ ३१ ॥ इति । अधर्मस्य जयोनाम, पाद-चयोपेतत्वम्(१) । एकेन पादेन वर्तमानत्वम् धर्मस्य पराजयः । तदाह वृहस्पतिः,
"तिथ्येऽधर्मस्त्रिभिः पादैर्धर्मः पादेन संस्थितः" ।। इति । सत्यानृतयोर्धर्माधर्म-रूपन्वेऽपि पृथगुपादानं धांधावुदाहत्य प्रदर्शनार्थम् । यावत् यावत् कलिविबर्द्धते, तावत्तावदधर्मेविबर्द्धते, इति विवक्षया चोराद्युदाहरण-बाहुल्यम्(२) । मदुकं विष्णुपुराणे,
"यदा यदा सतां हानिर्वेद-मार्गानुसारिणाम् । तदा तदा कलेब्वद्धिरनुमेया विचक्षणैः ।
• जित इत्यादि श्लोकात् पूर्वम्,-'कृते चास्थिगताः प्राणाः' इत्यादि
वक्ष्यमाणः लोकः पठाते मलपुस्तकदये । + जितः सत्यान्ट तेन च, इति मु. मू० पुस्तके पाठः । + चौरस्तु,-इति स० स० पुस्तकयोः, त्यस्त, इति मु• मू.
पुस्तके पाठः। 5 जिताः, इति मु०म०, सो० म० पुस्तकयाः पाठः । || अस्मिन् कलियुगे तथा,-इति से० मू० पुस्तके पाठः ।
(१) पादश्चतुर्थाशः। (२) तथाच, इदमपि उदाहरणप्रदर्शनार्थमेवेतिभावः ।
For Private And Personal