________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[ १०,का.का.
"कृते प्रदीयते गत्वा वेताखानीयते रहे ।
द्वापरे च प्रार्थयतः कलावनुगमान्विते" । इति ॥ निमित्त-कृतं तारतम्यं दर्शयति,--
अभिगम्योत्तमं दानमाहूयैव तु* मध्यमम् । अधमं याचमानाय सेवा-दानन्तु निष्कलम् ॥२६॥
दति । उत्तमत्वाद्यवान्तर-विशेष: पुराण-मारे फल-द्वारेणेपपादितः,
"गत्वा यत् दीयते दानं तदनन्त-फलं स्मृतम् । महस्र-गुणमालय याचितन्तु तदर्द्धकम् । अभिगम्य तु? यद्दानं यदा दानमयाचितम् ।
विद्यते सागरस्यान्तस्तस्यान्तानैव विद्यते"। इति ।
कलि-धमीणामस्मिन् ग्रन्थे प्राधान्येन वक्ष्यमाणत्वात् कलि-मामर्थं विशेषतः प्रपञ्चयति,
* माहतञ्चैव,-इति मु० मू० मो० मू पुस्तकयाः पाठः ।
अधर्म याच्यमानं स्यात् ,-इति मु० भ० पुस्तके, कनिष्ठं याचमानं
स्यात्, इति सेा० म० पुस्तके पाठः। + सेवया निष्फलं भवेत,-इति मो० मू० पुस्तके पाठः ।
अभिगभ्यन्त,-इति स. सो. पस्तकयाः पाठः। ।। दानेब्वयाचितम् ,-इति मु० पस्तके पाठः।
For Private And Personal