________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०,ग्रा०का ]
पराशरमाधवः ।
१.१
योगिनं याचक विप्रादिक न मारयति । प्रत्युत, तस्मै धनं ददाति, भटाचातिशूगः धनुः-खड गादि-धारिणोलन-सख्याकाः एकेन निरायुधेन रुनेन। खामिना अधिक्षिष्यमाणा? स्तायमानाः सन्तोऽपि खामि-द्रोहादिभ्यति। ततेोधर्मादप्युत्कष्टं न किञ्चिन्नियामकमस्तीति । 'प्रलय-काले धर्मस्यापि मंहारे भाविसृष्टेर्धाधर्म-का-या श्रमम्भवः',(१) इति चेत् , न, पूर्व-कल्पानुष्ठान-सञ्चितस्य फल-वीजस्यापूर्वस्य संहारानङ्गीकारात्(२) । द्रव्य-गुण-क्रिया-रूपएव हि धर्मः मंहियते पुनरुत्पद्यते च सर्वदा(२) इति । अनेन, सृष्टि-संहार-प्रवाहस्यानादितामनन्तताच दर्शयति ॥
* ताड़यति, इति मु० पुस्तके पाठः । + खकीयनैकेन, - इति स० स० पुस्तकयाः पाठः ।
रुग्नेन, ---इति मु० पुस्तके नास्ति । 6 विक्षिप्यमाणा,—इति मु० पुस्तके पाठः ।
(१) धमाधी विना जगचियासम्भवात् सृोः धर्माधर्मकार्य्यत्वमिति
वाध्यम् । तथा चापूर्वरूपौ धमाधमी प्रलयेपि तिष्ठतः, इति न विचित्रसृछ्यनुपपत्तिरिति भावः। तदानों धमाधम्म याः सत्त्वञ्च कार्य्यदर्शनादनुमातव्यम्। द्रव्यं समादि, गुणः "अरुण या पिङ्गाच्या गवैकहायन्या सामं क्रीणाति"---इत्याद्युक्त धारुण्यादिलक्षणः, क्रिया अमिहोत्रादिका। धर्मत्वञ्चामीघां न खरूपतः किन्तु श्रेयःसाधनतारूपेणेति मीमांसाश्लोक
वार्त्तिकादौ व्यक्तम् । (४) यद्यपि प्रवाहस्थावस्तत्वात् प्रवाहिव्यक्तीनाञ्च सादित्वात् प्रवाहस्या
नादित्वासम्भवः, तथापि, प्रवाहिव्यक्तीनां मध्ये अन्यतमया व्यक्त्या विना अनादिकालस्यानवस्थानमेव कार्यानादित्वमिति सिद्धान्तः। एतच्च
For Private And Personal