________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११०,वा.का]
पराशरमाधवः ।
देवल-पारस्कर-पुलस्त्य पुलह-क्रतु ऋष्यश्टङ्ग-शङ्ख-लिखित छागलेयात्रेयादीनां धर्म-शास्त्र-प्रणेतृत्वं न स्यात्। श्राश्वमेधिके पर्वण्यपि तत्तन्मुनि-प्रोक-धर्मानुक्रमणात् धर्मशास्त्र-कनारोगम्यन्ते (१) । 'श्रुता मे मानवाधाः ' इत्युपक्रम्य एवं पद्यते,
"ौमा-महेश्वराश्चैव नन्दि-धमाश्च पावनाः । ब्रह्मणा कथिताश्चैव कौमाराश्च श्रुतामया । धूम्रायन-कृताधाः कण्वा| वैश्वानराअपि । भार्गवायाज्ञवल्क्याश्च मार्कण्डेयाश्च कौशिकाः । भरद्वाज-कृताये च वृहस्पति-कृताश्च ये। कुणेश्च कुणि-वाहोचा विश्वामित्र-कृताच ये। सुमन्तु जैमिनि-कृताः शाकुनेयास्तथैव च । पुलस्त्य-पुलहोगीताः पावकीया** स्तथैव च ।
अगस्त्य-गीतामौद्गल्याः शाण्डिल्याः सेलिभायना:। * पुलस्त्य-इति मु० पुस्तके नास्ति । + क्रतु, - इति मु० पुस्तके नास्ति। * विलिखित,-इति मु. पुस्तके पाठः। ६ उमामहेश्वराश्चैव,-इति स० से० पुस्तकयाः पाठः । || काव्या,-इति स. सो० पन्तकयाः पाठः। १ कुणिसाहेश्व,-इति स० सा० पन्तकयाः पाठः । * ५ पावणीया,--इति मु• घुस्त के पाठः । ++ अगस्त्य गीताः सोधन्याः शाण्डिल्याः शोलभाञ्जनाः, -इति स. सो. पुस्तकयाः पाठः ।
माण च यान्यार्थप्रतिधिका । परिसंख्या तु सा ज्ञेया यथा प्रोक्षित
भोजनम्" इति । (१) वत्सादय इति शेषः ।
For Private And Personal