________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
मा.का० ।
अत्यादीनां निर्णतारः क्षयोत्पत्तिभ्यामुपलक्ष्यन्ते। तत्र, श्रुति-निर्णतारः,-वेद-विभाग-कारी व्यासः, तवेद-शाखा-सम्प्रदाय-प्रवर्तकाः कठ-कौथुमादयः, कल्प-सूत्र-काराः बोधायनाश्वलायनापस्तम्बादया, मीमांसा सच-ताजैमिन्यादयश्च । स्मृति-निर्णतारोमन्वादयः प्रसिहाः । तत्र, पैठीनसिः,
"तेषां मन्वगिरोव्यास-गौतमायुशनोयमाः । वशिष्ठ * दक्ष-संवर्त्त-शातातप-पराशराः । विष्ण्वापस्तम्ब-हारीताः शंखः कात्यायनामशः । प्रचेतानारदोयोगि(१) बोधायन-पितामहाः । सुमन्तुः कश्यपोवभुः पैटीनोव्याघएवच । सत्य-व्रतोभरबाजोगार्य: कार्पोजिनिस्तथा । जावालिर्जमदग्निश्च लोकाक्षि? ब्रह्म-सम्भवः ।
इति धर्म-प्रणेतारः पत्रिंशदृषयस्तथा" | ननु, किमियं परिसंख्या ? (२) । मैवम् । तथा मति, वत्म-मरीचि* वसिष्ठ,-इति मु० पुस्तके पाठः । + व्यासराव च,-इति स० मा पुस्तकायाः पाठः । । कार्णाजिनस्तथा,- इति मु° पुस्तके पाठः ।
$ लागाक्षि,-इति स० स० पुस्तकयाः पाठः । (१) योगी याज्ञवल्क्यः। अयञ्च, क्वचित् योगीश्वरः-इति, कचित् याच
वल्क्यः-इति, कचिच्च योगियाज्ञवल्क्यः, इति च निर्दिश्यते । याज्ञवल्फीयात् धर्मशास्त्रात् एथक् योगियाज्ञवल्क्यीयं धर्मशास्त्रमप्य
स्माभिरूपलब्धम् । (२) परिसंख्या परितः संख्यानम्। एतावन्तरव धर्मप्रगोतारोनत्वन्ये
इत्या किमेघा गणना इति प्रश्नार्थः । तथा चोक्तम् । “अन्यार्थ श्य
For Private And Personal