________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१.,याका
पराशरमाधवः ।
इति स्मृतिः । एतेन, विष्णु-महेश्वर देहयोरयादित्वं व्याख्यातम्। एकेनैव चेतनेन गुण-त्रय-व्यवस्थाये देह-त्रयस्य स्वीकृतत्वात् । तथा च, मैत्रेय-भाखायां श्रूयते । “तस्य प्रोकायास्तनवाब्रह्मा रुद्रोविष्णुरिति श्रथा योवै खलु वावाऽस्य राजमाशोऽमौ म योऽयं ब्रह्मा, यथाह खल्नु वावाऽस्य तामाऽशोऽसौ म योऽयं रुद्रः, यथाह खन्न वावाऽस्य मात्त्विकाशोऽसौ म योऽयं विष्णुः, स वाएष एकत्रिधा भृतः" इति। तथोत्तर-तापनीये, मायां प्रकृत्य श्रूयते । "मैषा चित्रा सुदृढ़ा वहंकुरा स्वयं गुण-भित्रांकुरेष्वपि गुणभिन्ना सर्वत्र ब्रह्म-विष्णु-शिव-रूपिणी चैतन्य-दीप्ता, तम्मादात्मनएव त्रैविध्यं सर्वत्र' इति । स्कन्द-पुराणेऽपि,
“एकएव शिवः साक्षात् सृष्टि-स्थित्यन्त-सिद्धये ।
ब्रह्म-विष्णु-शिवाख्याभिः कलनाभिर्विजृम्भते"। इति। तदेवं ब्रह्म-विष्णु-महेश्वराः तस्मिन् ॥ महाकल्पावसाने क्षीयन्ते, पुना स्तत्-कन्पादावुत्पद्यन्ते, दांत मिद्धम् ।
अक्षरार्थस्तु, क्षय-महिता उत्पत्तिः क्षयोत्पत्तिः* तयोर लक्षिता भवन्ति, इति । एवं तनदवान्तर-कल्पानामवमाने प्रारम्भे च
* विषा-महेश्वरयारप्यादिमत्त्वम् , - इति मु० पुस्तके पाठः । + ब्रह्मा विष्णरुद्र इति,-इति मु. पुस्तके पाठः । + अथयाह इति स० स० पुस्तकयोः पाठः। ६ अथाह,-इति स० मो• पुस्तकयोः पाठः । || खस्मिन् ,इति मु० पुस्तके पाठः । पास्तत्र महाकल्पादादित्यादि स० पुस्तके पा ** क्षयोत्पत्तिः इति मु० पुस्तके नास्ति ।
13
For Private And Personal