________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
धाका
"पाणि-पादोजवनोग्रहीता
पश्यत्यचनुः स टोत्यकर्णः" । इति च । एवञ्च मति, 'अमङ्गस्य कथमुत्पादकत्वम्, उत्पत्स्यमानानि वा वियदादीनि योग्य-सामग्रीमन्तरेण कथमुत्पोरन्"इत्यादीनि चोद्यान्यनवकाशानि । अनन्त-शक्त्यैव अशेष-चोद्यानां दत्तोत्तरत्वात् । तस्मात्, यथाश्रुति निःशङ्कः सृष्टिरभ्युपेतव्या । श्रुतिश्चैवमाह,-"तस्मादाएतस्मादात्मनः श्राकाशः सम्भूतः, श्राकाभादायुः, वायोरनिः, अनेरापः, अयः पृथिवी, पृथिव्यामोषधयः, श्रौषधिभ्याउन्नम्, अन्नात् पुरुषः" इति। तत्र, पुरुष-शब्देन शिरःपाण्यादि-युक्रोदेहोऽभिधीयते । स च देहोब्रह्मादिः स्तम्बान्नोबहुप्रकारः । तत्र, ब्रह्मदहस्य निरतिशय-पुण्य-पुन-फल-रूपत्वात् इतरमकल-देह-कारणत्वेनादित्वम् । तथाच श्रुति-स्मती, --
"हिरण्य-गर्भः समवर्तताग्रे मृतस्य जातः पतिरेकामीत्" । इति श्रुतिः । "ब्रह्मा देवानां प्रथमः संबभूव ।
विश्वस्य की भुवनस्य गोता" । इति च।
“म वै शरीरी प्रथमः स वै पुरुषउयते । श्रादि-की स भूतानां ब्रह्माऽये समवर्मत" ।
.
*श्रुतिः, इति सु. पुस्तके पाठः । । श्रुतिः, इति मु० पुस्तके मास्ति ।
For Private And Personal