SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अ ,आ०का !! पराशरमाधवः। पञ्च-विंशति-तत्वेभ्योवहितस्य कालतत्त्वस्याभावात् प्रधानमेव काल-शब्देन व्यवहियताम् । अतः प्रलय-कालावमाने परमेश्वरः सृष्टिं कामयते । तथाच, श्रुतयः,-"कामस्तदग्रे समवर्त्तताधि" "मेोऽकामयत बहु स्यां प्रजायेय"-इति, “तदक्षत बहु स्यां प्रजायेय इति” “म ईक्षां चक्रे"-इत्यादि। ननु,* कामानाम मनोवृत्ति-विशेषः, “कामः सङ्कल्पोविचिकित्मा-श्रद्धा-ऽश्रद्धा-धृतिरधृतिः श्री? रित्येतत् सब्ब मनएव,' इति श्रुतेः। मनश्च भौतिकम् , "अन्नमयं हि साम्य ! मनः" इति श्रुतेः । तथा मति, भूतोत्पत्तेः पर्वमविद्यमाने मनसि कुतः कामः ? । उच्यते । न तावत् मर्गसमये चेद्यमिदमुदेति, तन्मनसोभौतिकत्वाभावात् , नित्यायाः ईश्वरेच्छायाः मनोऽनपेक्षत्वाच । सिमृक्षावन्तु सपिहितत्वाकारेण नित्येच्छायामप्युपपद्यते। औपनिषदे मते तु जीवेच्छायाः भौतिक-मनः कार्यत्वेऽपि, ईश्वरेच्छाया: माया-परिणाम-रूपत्वात् न मनोऽपेक्षाऽस्ति। अन्तरेणापि देहेन्द्रियाण्यशेष-व्यवहार-शकिरचिन्या परमेश्वरस्य अतिम्वगम्यते, "न तस्य कार्य करणञ्च विद्यते न तत्-ममश्चान्यधिकश्च दृश्यते । पराऽस्य शक्रिविविधैव श्रूयते खाभाविकी ज्ञान-बल-क्रिया च" ॥ इति । • "तथा च”-इत्यारभ्य, "मनु" इत्यन्तः पाठः स. सोपुस्तकयो नास्ति। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy