________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पांडुलिपि-प्राप्ति और तत्सम्बन्धित प्रयत्न : क्षेत्रीय अनुसन्धान/73
श्री
...........
___ मरिमवतः पृष्ठे त्रिकूटशिखरानुगम् सन्तानपुटमध्य स्थमनेका काररूपिणम् ॥
........."त्रिप्रकारन्तु त्रिशक्ति त्रिणुणोज्वलम् चन्द्र सूर्यकृता.............."स्वाह्नि देदीप्यवर्चसम् । .................................................................... कार्यकारणाभेदेन किंचित्कालमपेक्षया । तिष्ठते भैरवीशानं मौनमांदाय निश्चलम् (?) तत्र देवगणाः सर्वे सकिन्नरमहोरगा । कुर्वन्ति कलकलारावं समागत्य समीपतः ।। श्रुत्वा कलकलारावं को भवान् किमिहागतः हिमवान् तु श्रसत्रात्मा गतोह्यन्वेषणं प्रति ॥ इत्यादि । नानेन रहिता सिद्धिमुक्तिर्न विद्यते ।
निराधारपदं ह्य तत् तद्वेद परमपदम् ।। COLOPHON इति कुलालिका भांये श्रीमत् कुब्जिकामते समस्तस्थानावबोधश्चर्या
निर्देशो (2) नाम पंचविंशतिमः पटल समाप्तः । संवत् 299 फाल्गुन कृष्णा । विषय: इति श्री कुलालिकान्भाये श्री कुब्जिकामते चन्द्रद्वीपावतारो नामः 11 पटल ।
आपय्याय कौमार्याधिकारी नाम ।। मन्थानभेद प्रचाररतिसंगमो नाम ।। मन्त्रनिर्णयो गह्वर मालिन्यो द्वारे ।। बृहत्समयोद्धारः शब्दराशि मालिनीतद्ग्रह व्याप्ति निर्णय 151 मुद्रानिर्णयः
161 मंत्रोद्धारे षंडगविधाधिकारोनाम 171 स्वच्छन्दशिखाधिकारो
नाम
181 शिरवाकल्येक देशा (?) नाम । देव्यासमयो (?) नाम मन्त्रोच्चारे ।10। षट्प्रकार
निर्णयो
नाम 1111 षट्प्रकारधिकारवर्णनो
1121 दक्षिणाषट् कपटिज्ञानो नाम ।13। देवीदूती निर्णयो
नाम 1141 षट् प्रकारे योगिनी निर्णयः ।151 षट् प्रकारे महानन्द मन्त्रको नाम ।16। पदद्वय हैस निर्णयो नाम 1171 चतुष्कस्य
पदमेदम्
1181 चतुष्क निर्णयो
1191
जय
नाम
नाम
For Private and Personal Use Only