________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
८४ न्यायदर्श नवाल्यायनभाष्य
दशनस्पर्शनाभ्यामेकार्थग्रहणात् ॥१॥
दर्शनेन कश्चिदर्थों ग्टहीत. स्पर्शनेनापि सोऽर्थे। ग्टह्यते यमहमद्राक्षञ्च क्षुषा तं स्पर्शनेनापि स्पशामीति यञ्चास्माई स्पर्शनेन तं चक्षुषा पश्यामीति, एकविषयाविमौ प्रत्ययावेककर्ट को प्रतिसन्धी येते न च सङ्घतकर्ट को नेन्द्रियेणैककर्ट कौ। तद्योऽसौ चक्षुषा त्वगिन्द्रिये ण चैकार्थस्य सपहीता भिन्ननिमित्तावनन्य कर्ट को प्रत्ययो समानविषयौ प्रतिसन्दधाति सोऽर्थान्तरभत अात्मा । कथं पुनर्नेन्द्रियेण ककर्ट को इन्द्रियं खनु ख व विषयग्रहणमनन्यकर्ट के प्रतिसन्धातमहति नेन्द्रियान्नरस्य विषय न्तरग्रहयामिति । कथं न सहासकार्ट को एकः खल्वयं भिन्ननिमित्तौ खात्मकर्ट को प्रत्ययौ प्रतिसहितौ वेदयते न सङ्घातः कम्मात् अनिवृत्तं हि सङ्घ ते प्रत्येक विषयान्तरग्रहणस्याप्रतिसन्धान मिन्द्रियानरेनैवेति॥
न विषयव्यवस्थानात् ॥२॥
न देहादिसङ्घातादन्यश्चेतनः, कमात् विषयव्यवस्थानात् व्यवस्थित विषयाणीन्द्रियाणि चक्षुष्यसति रूपं न ग्टह्यते सति च ग्टह्यते । यच्च यनिवसति न भवति सति भवति तस्य तदिति विज्ञायते । तस्माद् पयहणं चक्षुषः च रूपं पश्यति एवं प्राणादिष्वपीति तानीन्द्रियाणीमानि खखविषयग्रहणाचेतनानि इन्द्रियाणां भावाभावयो विषयमह. यस्य तथामावात् एवं सति किमन्येन चेतनेन सन्दिग्धत्वादहेतः योऽयमिन्द्रियाणां भावाभावयो विषयमहणस्य तथाभावः स किञ्चेतनत्वादाहोखिचेतनोपकरणानां ग्रहणनिमित्वादिति सन्दिह्यते, चेतनोपकरपत्वेऽपीन्द्रियाणां पहनिमित्तत्वाद्भवितुमर्हति यच्चोन विषयव्यवस्थानादिति ॥ तव्यवस्थानादेवात्मसद्धावादप्रतिषेधः ॥३॥
यदि खल्वे कमिन्द्रियमव्य वस्थितविषयं सर्वज्ञ सर्वविषययाहि चेतनं स्थात्, कस्ततोऽन्यं चेतनमनुमातुं शक यात् । यस्मात्तु व्यवस्थितविष
For Private And Personal