________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याये २ प्राङ्गिकम्।
आकृति र्जातिलिङ्गाख्या ॥ ७० ॥ यया जाति जर्जातिलिङ्गानि च प्रख्यायन्ते तामाक्षति विद्यात् । मा च नाना सवानां तंदवयवानाञ्च नियत हादिति नियबाबश्वव्यूहाः खलु सत्त्वावयवा जातिलिङ्ग शिरसा पादेन गामनु मिन्वन्नि । नियते च सत्त्वावयवानां व्यू हे सति गोत्वं प्रख्यायत इति। अनातिव्यवायां जातो मृत् सुवर्ण रजतमित्येवमादिवाशति निवत्तते जहाति पदार्थत्वमिति॥
समानप्रसवात्मिका जातिः ॥ ७१ ॥
या समानां बुद्धि प्रसूते भिम्नेष्वधिकरणेषु यथा बहनीतरेतरतो न व्यावर्तन्ते योऽर्थोऽनेकन प्रत्ययानुत्तिनिमित्तं तत् सामान्यम्। यच्च केषाशिङ्गेदं कुतविशदं करोति तत सामान्यविशेषो जातिरिति ॥ ३ ॥ इति वास्य.यनीये न्यायभाष्ये द्वितीयाध्यायस्य द्वितीयमाझिकम् ।।
समाप्तञ्चायं हितोयोऽध्यायः ॥ २ ॥
परीक्षितानि प्रमाणानि, प्रमेयमिदानी परीच्यते तच्चामादीत्या त्मा विविच्यते । किं देहेन्द्रियमनोबुद्धिवेदनासङ्घातमात्रमात्मा आहोखित्तद्व्यतिरिक्त इति, कुतः संशयः व्यपदेशस्योभयथासिद्धेः क्रिया करणयोः का सम्बन्ध स्थाभिधानं व्यपदेशः स विविधः अवयवेन समुदायस्य मूल
क्षस्तिष्ठति स्तम्भैः प्रासादो भियत इति । अन्ये नान्यस्य व्यपदेशः परशुना वृश्चति प्रदीपेन पश्यति । अस्ति चायं व्यपदेशः चक्षुषा पश्यति मनसा विजानाति बुद्ध्या विचारयति शरीरेण सुखदुःखमनुभवतीति नत्र नावधार्यते किमक्यवेन समुदायस्य देहादिसद्दातस्य अथान्येनान्यस्य तयतिरिकस्य वेति अन्येनायमन्यस्य व्यपदेशः कस्मात् ॥
For Private And Personal