________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
আবহমান
नै तदुपपद्यते यस्य जात्या योगस्तदल जातिविशिष्टमभिधीयते गौरिति । नचावयवम्यू हस्य जात्या योगः, कस्य तर्हि नियतावयवव्यूहस्य द्रव्य स्य, तस्मानाकृतिः पदार्थः । अस्तु तहि जातिः पदार्थः ॥
व्यक्त्याकृतियुक्तऽप्यप्रसङ्गालोक्षणादौनां सङ्गवके जातिः ॥६६॥
जातिः पदाथैः, कस्मात् व्ययातियुक्त ऽपि मजवके प्रोक्षणादीनामप्रसङ्गादिति । गां प्रोक्षय गामानय गां देहीति नैतानि महबके प्रयुज्यन्ते कस्मात् जातेरभावात् । अस्ति हि तत्र व्यक्तिरस्याकतिः यदभावात् नत्रासम्म त्ययः स पदार्थ इति ॥ नाक्रतिव्यक्त्य पेक्षत्वाज्जात्यभिव्यक्तः॥६७॥
जातेरभिव्यक्ति राक्षतिव्यको अपेक्षते नाग्टह्यमाणायामालती व्यक्ती जातिमालं शुद्धं ग्ट ह्यते तस्मान्न जातिः पदार्थः इति । न बै पदार्थेन न भवित शक्यम् कः खल्विदानी पदार्थ इति ॥
व्यक्त्याकतिजातयस्तु पदार्थः॥८॥
तुशब्दो विशेषणार्थः । किं विशिष्यते प्रधानाङ्गभाव स्थानिय मेन पदार्थत्वमिति । यदा हि भेद विवक्षा विशेषगतिश्च तदा व्यकिः प्रधानमन्त जात्याकृती। यदा तु भेदोऽविवक्षितः सामान्यगतिस्तदा जातिः प्रधानमङ्गन्त व्यत्यासती खोकते तदेतद्दलं प्रयोगेष्वाकृतेस्तु प्रधानझाव उत्प्रेक्षितव्यः । कथं पुन र्जायते नानाव्यायासतिजातय इति लक्षणभेदात् तत्र तावत् ॥
व्यनिर्गुणविशेषाश्रयो मूर्तिः ॥ ६ ॥
व्यज्यत इति व्यक्किरिन्द्रियग्राह्येति न सर्व द्रव्यं व्यक्तिः । यो गुणविशेषाणां स्पर्शान्तानां गुरुत्वघनत्वद्वत्वसंस्काराणामव्यापिनः परिमा. णस्थाश्रयो यथासम्भवं तद्व्यम्, मूर्छितावयवत्वादिति ॥
For Private And Personal