________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
३ अध्याये २ पाकिम्।
१
न तदनवस्थानात् ॥ ६३॥
न व्यक्तिः पदार्थः। कमादनवस्थानात् याशब्दप्रभृतिभिर्थो विशेप्यते स गोशब्दार्थो या गौस्तिष्ठति या गौनिषोति न द्रव्यमात्रमविशिष्टं जात्याविनाऽभिधीयते, किनहि जातिविशिष्टं, तस्मान व्यक्तिः पदार्थः, एवं समूहादिषु द्रष्टव्यम् । यदि न व्यक्तिः पदार्थः कथं तईि व्यकाउपचार इति । निमित्तादतगावेऽपि तदुपचारो दृश्यते खनु ॥
सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणमञ्चकटराजशकुचन्दनगङ्गाशाटकान्नपुरुषेष्वतद्भावेऽपि तदुपचारः ॥६॥
अनभावेऽपि बदुपचार इत्ये तच्छब्दस्य तेन शब्देनाभिधानमिति, सहचरणाष्टिमां भोजयेति यष्टिकासहचरितो ब्राह्मणोऽभिधीयत इति, स्थानात् मच्चाः क्रोशनीति मञ्च स्था: पुरुषा अभिधीयन्ते, तादर्थ्यात् कटार्थेषु वोरणेषु व्यूह्यमानेषु कटङ्करोतीति, सत्तात् यमो राजा कुवेरो राजेति तहदर्तत इति, मानात् आढकेन मिताः शक्तत्रः आढकशक्तव इति, धारणात् तुलया तं चन्दनं तुलाचन्दन मिति, सामीप्यात् गङ्गायां गावचरन्तीति देशोऽभिधीयते सनिकष्टः, योगात् कृष्णेन रागेन युक्तः शाटकः कृष्ण इत्यभिधीय ने, साधनात् अचं प्राणा इति। प्राधिपत्यात् अयं पुरुषः कुलं अयं गोत्रमिति तलायं सहचरणाद्योगाहा जातिशब्दो व्यको प्रयुज्यत इति यदि गौरित्वस्य पदस्य न व्य निरर्थोऽस्तु तईि । प्राकृतिस्तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः ॥६५॥
प्राकृतिः पदार्थः कमात् तद पेक्षत्वात् त्वव्यवस्थान सिद्धः । रुत्वावयवानां दवयवानाञ्च नियतोव्यूह प्राकृतिः तस्यां ग्टह्यमाणायां सत्यव्यवस्थानं सिध्यति अयं गौरयमश्व प्रति नाग्टह्यमाणायाम, यस्य ग्रहयात् सत्यव्यवस्थानं सिध्यति तं शब्दोऽभिधातुमईति मोऽस्वार्थ इति
For Private And Personal