________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्यायनभाष्ये
यथादर्शनं विकृता वर्णा विभयन्ताः पदसंज्ञा भवन्ति । विभक्ति ईयो नामिक्याख्यातिकी च, ब्राह्मणः पचतीत्युदाहरणम्, उपसर्गनिपातास्तहि न पदसंज्ञाः लक्षणान्नरं वाच्यमिति, शिष्यते च खलु नामिक्या विभक्त रव्ययाल्बोपः तयोः पदसंज्ञार्थमिति पदेनार्थसम्प्रत्यय इति प्रयोजनम् नामपदञ्चाधिकृत्य परोक्षा गौरिति पदं खल्विदमुदाहर णम् ॥ तदर्थे व्यक्त्याकतिजातिसन्निधावुपचारात् संशयः६१
अविनाभावत्तिः सविधिः अविनाभावेन वर्तमानासु व्यन्यावतिजातिषु गौरिति प्रयुज्यते तत्र न ज्ञायते किमन्यतमः पदार्थः उत सर्व इति । शब्दस्य प्रयोगसामर्थ्यात्पदार्थावधारणम् तस्मात् ।
या शब्दसमूहत्यागपरिग्रहसंख्याड्युपचयवर्णसमासानुबन्धानां व्यतावुपचाराद्यक्तिः ॥ ६२॥
व्यकिः पदार्थः कस्मात् या शब्दप्रमतीनां व्यकाबुपचारादपचारः प्रयोगः । या गौस्तिष्ठति या गौनिषति नेदं वाक्यं जातेभिधायकमभेदात् द्रव्याभिधायकम्,गवां समूह इति भेदात् द्रव्याधानं न जातेरभेदात्, वैद्याय गां ददातीति द्रव्यस्य त्यागो न जातेरमतत्वात् प्रतिक्रमानुक्रमानपपत्तेश्च परिग्रहः खत्वे नाभिसम्बन्धः, कौण्डिन्यस्य गौ ब्राह्मणस्य गौरिति ट्रव्याभिधाने द्रव्य भेदात् सम्बन्धभेद इति उपपद्रभिदा त जातिरिति, सहा दश गावो विंशतिर्गाव इनि भिन्न द्रव्यं सहायते न जातिरभेदादिति, वृद्धिः कारणवतो द्रव्यस्थावयवोपचयः अवत गौरिति निरवयवा तु जातिरिति, एतेनापचयो व्याख्यातः, वर्णः शुक्ला गौः कपिला गौरिति द्रव्यस्य गुणयोगो न सामान्यस्य, समासः गोहिनं गोसुखमिति ट्रव्यस्य सुखादियोगो न जातेरिति। अनुबन्धः मरूप प्रजमनसम्मानो गौ गा जनयतीति तदुत्पत्तिधर्मत्वाद्रव्ये युक्त न नातौ विपर्ययादिति । द्रव्यं व्यक्तिरिति हिनार्थान्तरम्, बस्य प्रतिषेधः।
For Private And Personal