________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याये २ अाशिकम् ।
कारस्थाने यकारः स्त्र यते यकारस्थाने खल्लिकारो विधीयते, विध्यति, तद्यदि स्यात् प्रकृतिविकारभावो वर्णानां तस्य प्रतिनियमः स्य त् दृष्टो विकारधर्मित्वे प्रतिनियम इति । अनियमे नियमान्नानियमः॥५७॥
योऽयं प्रकृतेरनियम उक्तः स नियतो यथाविषयं व्यवस्थितः, निय. तत्वावियम इति भवति, एवं सत्यनियमो नास्ति तत्र यदुक्त' प्रक्षयनियमादित्ये तदय कमिति ॥ नियमानियमविरोधादनियमे नियमाच्चाप्रतिषेधः ॥ ५८ ॥
नियम इत्यवार्थाभ्यनुज्ञा, अनियम इति तस्य प्रतिषेधः । अनुज्ञ. तनिषिड्वयोश्च व्याघातादनान्तरत्व न भवति । अनियमञ्च नियतत्वात्रियमो न भवतीति नावार्थस्य तथाभावः प्रतिषिध्यते किन्तर्हि तथाभूतस्या थस्य नियमशब्देनाभिधीयमानख नियतत्वात्रियमशब्द एवोपपद्यते मोज्यं नियमादनिय मे प्रतिषेधो न भवतीति न चेयं वर्ण विकारोपपत्तिः परिणामात्कार्यकारणभावाहा, किन्तर्हि ॥
गुणान्तरापत्त्य ममईह्रासद्धिलेशश्लेषेभ्यस्तु विकारोपपत्तेवर्णविकारः ॥ ५ ॥
स्थान्य देशभावाद प्रयोगे प्रयोगो विकारशब्दार्थः, स भिद्यते गुणानरापत्ति: उदात्तस्थानुदात्त इत्येवमादिः । उपमहौं नाम एकरूपनिवृत्तौ रूपान्तरोपजनः । हासो दोर्घस्स हस्खः, विर्हस्वस्य दीर्घः, तयोर्वा नतः । लेशो लाघवं त इत्यस्ते विकारः । श्लेष अागमः प्रकृतेः प्रत्ययस्य वा । एत एव विशेषा विकारा इति । एत एबादेशाएते चे विकारा उपपद्यन्न तर्हि वर्णविकारा इति । ते विभक्त्यन्ताः पदम् ॥६॥
For Private And Personal