________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनमात्यायनभाष्य
मति किञ्चित्र विक्रियते वास्तु विक्रियन्त इति विरोधादहेतुस्तकभविकल्पः, नित्यं नोपजायते नापैति अनुपजनापायधर्मकम्, अनित्य पुनरुपजनापाययुक्तम्, न चान्तरेणोपजनापायौ विकारः सम्भवति, नादि वर्णा विक्रियन्ते नित्यत्व मेषां निवर्तते। अथ नित्या विकारधर्मत्वमेषां निवर्तते सोऽयं विरुडो हेत्वाभासी धम्म विकल्प इति, अनित्यपक्षे समाधिः ॥
अनवस्थायित्वे च वर्णोपलब्धिवत्तहिकारोपपत्तिः५४
यथाऽनवस्थायिनां वर्णानां श्रवणम्भवति एवमेषां विकारो भवनीति असम्बन्धादसमर्था अर्थ प्रतिपादिका वर्णोपलब्धि न विकारेण सम्बन्धादसमर्था या ग्टह्यमाणा वर्णविकारमनुपपादवेदिति। तत्र यागिदं गन्धगुणा पृथिवी एवं शब्दसुखादिगुणापीति ताहगेतद्भवतोति । न च वर्णोरलब्धिर्वण निवृत्तौ वर्णान्तरप्रयोगस्य निवर्तिका योऽयमिवर्णनिवृत्तौ यकारस्य प्रयोगो यद्ययं वर्णोपलधया निवर्तते तदा तलोपलभमान दूवर्णो य त्वमापद्यत इति ग्ट ह्यते । तम्माहगो पलब्धि रहेतुर्वर्ण विकारोति।
विकारधम्मित्वे नित्यत्वाभावात्कालान्तर विकारोपपत्तेश्चाप्रतिषेधः ॥ ५५॥
तर्म विकल्लादिति न युक्तः प्रतिषेधः, न खलु विकारधर्माकं किञ्चित् नित्यमुपलभ्यत इति वर्णोपलब्धिवदिति न युक्तः प्रतिषेधः अवमहे हि दधि अति प्रयुज्य चिरं स्थित्वा ततः संहितायां प्रयने दध्यबेति, चिरनिवृत्ते चामिवणे यकारः प्रयुज्यमानः कस्य विकार इति प्रतीयते कारणाभावात्कार्याभाव इ न्यनुयोगः प्रसज्यत इति । इतञ्च वर्णविकारानुपत्तिः॥
प्रकृत्यनियमावर्णविकाराणाम् ॥ ५६ ॥
For Private And Personal