________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
ध्याये २ प्राधिकम् ।
৩৩
तहिकाराणां सुवर्णभावाव्यतिरेकात् ॥ ४६॥
अवस्थितं सुवर्ण होयमानेनोपजायमानेन धर्मेण धर्मि भवति नैवं कश्चि छब्दात्मा होयमानेने त्वेनोपजायमानेन यत्त्वेन धम्मों ग्टह्यने । तस्मात्मवर्णोदाहरणं नोप्रपद्यत इति । वर्णत्वाव्यतिरेकादर्णविकाराणामप्रतिषेधः ॥५०
वर्णविकारा अपि वर्णत्व न व्यभिचरन्ति । यथा सुवर्ण विकारः सुवर्णत्वमिति ॥ सामान्यवतो धम्र्मयोगो न सामान्यस्य ॥ ५१ ॥
कुण्डलरुचको सुवर्णस्य धम्मौ न सुवर्णत्वस्य एवमिकारयकारौ कस्य वर्गात्मनो धम्मौ वर्णत्व सामान्यं न तस्येमी वयौं भवितुमर्हतः । न च निवर्तमानो धर्म उपजायमानस्य प्रकतिः । तत्र निवर्तमान इकारो न यकारस्योपजायमानस्य प्रातिरिति । इतञ्च वर्णविकारासुपपत्तिः ॥ नित्यत्वे विकारादनित्यत्वे चानवस्थानात् ॥५२
नित्या वर्णा इत्येतस्मिन् पचे दूकारयकारौ वौँ इत्युभयोर्नित्यत्वाहिकारानुपपत्तिः । अनित्यत्वे विमाथित्वात्कः कस्य विकार इति । अथानित्या वर्षा इति पक्षः एवमप्यनवस्थानं वर्णानाम्, किमिदमनवस्थामं वर्णानाम् उत्पद्य निरोधः । उत्पद्य निरु इकारे यकार उत्पद्यते यकारे चोत्पद्य निरुवे दूकार उत्पद्यते इति कः कस्य विकारः तदेतदवग्टह्य सन्धाने सन्धाय चावग्रहे वेदितव्यमिति नित्वपक्षे तु तावत्समाधिः ॥ ___ नित्यानामतीन्द्रियत्वात्तदम्य विकल्पाच्च वणविकाराणामप्रतिषेधः ॥ ५३ ॥
नित्या वर्णा न विक्रियन्त इति विमतिषेधः यथा नित्यत्वे सति किञ्चिदतीन्द्रियं किञ्चिदिन्द्रियपाझमिन्द्रियग्राह्याच वर्णा एवं नित्यत्वे
For Private And Personal