SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७६ www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir न्यायदर्शनवात्यायनभाष्ये नातुल्यप्रकृतीनां विकारविकल्पात् ॥ ४४ ॥ च्यढल्यातां द्रव्याणां मक्लतिभावो विकल्पते विकारश्च प्रकृतीरनुविधीयते, न तु द्द्रवर्णमनुविधीयते यकारः, तत्मादनुदाहरणं द्रव्यविकार इति । द्रव्यविकारे वैषम्यवद्वर्णविकारविकल्पः ॥ ४५ ॥ यथा द्रव्यभावेन तुल्यायाः प्रकृते विकारवैषम्यम्, एवं वर्णभवेन तुल्यायाः प्रकृते विकार विकल्प इति ॥ न विकारधर्मानुपपत्तेः ॥ ४६ ॥ व्ययं विकारधर्मो द्रव्यसामान्ये यदात्मकं द्रव्यं म्टद्दा व वा तस्यात्मनोऽन्वये मूर्ध्वो व्यू हो निवर्त्तते, व्यूहान्तरञ्चोपजायते तं विका रमाचच्छा हे । न वर्णमामान्ये कवि चन्दात्मान्वयी य इत्वं जहाति यत्व - चापद्यते तत्र यथा सति द्रव्यभावे विकारवैषम्ये नानडुहोऽश्वो विकारो विकारधम्मनुपपत्तः, एवभिवर्णस्य न यकारो विकारो विकारधर्मानु पपत्तेरिति । इतञ्च न सन्ति वर्णविकाराः ॥ विकारप्राप्तानामपुनरावृत्तेः ॥ ४७ ॥ • अनुपपन्ना पुनरापत्तिः । कथम् । पुनरापत्तेरननुमानादिति । दूकारो यकारत्वमापन्नः पुनरिकारो भवति न पुनरिकारस्य स्थाने यकारस्य प्रयोगोऽपयोगये त्यवानुमानं नास्ति ॥ सुवर्णादौनां पुनरापत्तेरहेतुः ॥ ४८ ॥ अननुमानादिति न दूदं ह्यनुमानम्, सुवर्णं कुण्डलले हित्वा रुचकत्वमापद्यते रुचकत्वं हित्वा पुनः कुण्डलत्वमापद्यते, एवमिकारोऽपि यक्कारत्वमापत्रः पुनरिकारो भवतीति व्यभिचारादननुमानम्, यथा पयो दधिभावमापद्मं पुनः पयो भवति किम्, एवं वर्णानां न पुनरापत्तिः । अथ सुवर्णवत्पुनरापत्तिरिति सवर्णोदाहरणोपपत्तिन ॥ For Private And Personal
SR No.020513
Book TitleNyaya Darshan
Original Sutra AuthorN/A
AuthorJivanand V Bhattacharya
PublisherJivanand V Bhattacharya
Publication Year1874
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy