________________
Shri Mahavir Jain Aradhana Kendra
७६
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्यायनभाष्ये
नातुल्यप्रकृतीनां विकारविकल्पात् ॥ ४४ ॥
च्यढल्यातां द्रव्याणां मक्लतिभावो विकल्पते विकारश्च प्रकृतीरनुविधीयते, न तु द्द्रवर्णमनुविधीयते यकारः, तत्मादनुदाहरणं द्रव्यविकार इति ।
द्रव्यविकारे वैषम्यवद्वर्णविकारविकल्पः ॥ ४५ ॥
यथा द्रव्यभावेन तुल्यायाः प्रकृते विकारवैषम्यम्, एवं वर्णभवेन तुल्यायाः प्रकृते विकार विकल्प इति ॥
न विकारधर्मानुपपत्तेः ॥ ४६ ॥
व्ययं विकारधर्मो द्रव्यसामान्ये यदात्मकं द्रव्यं म्टद्दा व वा तस्यात्मनोऽन्वये मूर्ध्वो व्यू हो निवर्त्तते, व्यूहान्तरञ्चोपजायते तं विका रमाचच्छा हे । न वर्णमामान्ये कवि चन्दात्मान्वयी य इत्वं जहाति यत्व - चापद्यते तत्र यथा सति द्रव्यभावे विकारवैषम्ये नानडुहोऽश्वो विकारो विकारधम्मनुपपत्तः, एवभिवर्णस्य न यकारो विकारो विकारधर्मानु पपत्तेरिति । इतञ्च न सन्ति वर्णविकाराः ॥
विकारप्राप्तानामपुनरावृत्तेः ॥ ४७ ॥
•
अनुपपन्ना पुनरापत्तिः । कथम् ।
पुनरापत्तेरननुमानादिति ।
दूकारो यकारत्वमापन्नः पुनरिकारो भवति न पुनरिकारस्य स्थाने यकारस्य प्रयोगोऽपयोगये त्यवानुमानं नास्ति ॥
सुवर्णादौनां पुनरापत्तेरहेतुः ॥ ४८ ॥
अननुमानादिति न दूदं ह्यनुमानम्, सुवर्णं कुण्डलले हित्वा रुचकत्वमापद्यते रुचकत्वं हित्वा पुनः कुण्डलत्वमापद्यते, एवमिकारोऽपि यक्कारत्वमापत्रः पुनरिकारो भवतीति व्यभिचारादननुमानम्, यथा पयो दधिभावमापद्मं पुनः पयो भवति किम्, एवं वर्णानां न पुनरापत्तिः । अथ सुवर्णवत्पुनरापत्तिरिति सवर्णोदाहरणोपपत्तिन ॥
For Private And Personal