________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
अध्याये २ अाशिकम् ।
ईषत् स्पष्ट करणो यकारः । ताविमौ पृथक करणाख्ये न प्रयत्नेनोच्चारणीयौ तयोरेकस्या प्रयोगे ऽन्यतरस्य प्रयोग उपपत्र इति अविकारे चाविशेषः । यत्वेमाविकारयकारौ म विकारभूतौ यतते यच्छति प्रायंस्त इति । इकार इदमिति | यत्र च विकारभूतौ इदं व्याहरति उभयत्र प्रयोक्नु रविशेषो यनः, श्रोतुश्च ऋतिरित्यादेशोपपत्तिः । प्रयुज्यमानायहणाच न खल्लिकारः प्रयुज्यमानो यकारतामापद्यमानो ग्टह्यते । किन्तर्हि दूकाास्य प्रयोगे यकारः प्रयुज्यते तस्मादविकार इति । अविकारे च न शब्दावाख्यानलोपः । न विक्रियन्ते वर्णा इति नचैतस्मिन् पक्षे शब्दान्वाख्यानस्यासम्भवो येन वर्णविकारं प्रतिपद्येमहीति न खलु वर्णस्य वर्णान्तरं कार्यम् नहोकाराद्यकार उत्पद्यते यकारादिकारः । पृथस्थान प्रयलोत्पाद्या होमे वर्णास्तेषामन्योन्यस्य स्थाने प्रयुज्यत इति यु कम् । एताबच्चतत् परिणामो विकारः स्यात् कार्यकारणभावो वा उमयञ्च नास्ति तम्मान सन्ति वर्णविकारा वर्ण समुदायविकारानुपपत्तिवच वर्णविकार:तुपपत्तिः अस्ते भूब वो वचिरिति यथा वर्णसनुदायस्य धातुलक्षणस्य कचिद्विधये वर्णान्तरसमुदायो न परिणामो नाकार्य शब्दान्तरस्य स्थाने शब्दान्तरं प्रयुज्यते तथा वर्णस्य वर्णान्तरमिति इतञ्च न सन्ति वर्ण विकाराः।
प्रकृतिविहड्डौ विकारविटद्धेः ॥ ४२॥ प्रकृत्य नु विधानं विक रेषु दृष्टम् । यकारे हखदीर्घानु विधानं नास्ति येन विकारत्वमनुमीयत इति ॥ न्यूनसमाधिकोपलब्धे विकाराणामहेतुः ॥४॥
द्रव्यविकारा न्यू नाः ससा अधिकाच ग्ट हान्ने तहदयं विकारो न्यून: स्थादिति विविधस्यापि हे तोरभावादसाधनं दृष्टान्तः । अत्र नोदाहरण - साधयां खेतस्ति न वैधात् अनुपसंहृतच हेतुना दृष्टान्तो न साधक इति प्रति दृष्टान्ने चानियमः प्रसज्येत । यथाऽनडुहस्थानेऽश्वो बोटु नियुक्तो न तहिकारो भवति, एवमिवर्णस्य स्थाने वकारः प्रयुक्तो न वि. कार इति, न चात्र नियम हेतुरम्ति दृष्टान्तः साधको न प्रतिदृष्टान्त इति, द्रव्यविकारोदाहरण
For Private And Personal