________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
७४
न्यायदर्शनवात्यायनभाष्य
- यदिदमाकाशगुणः शब्द प्रति प्रतिषिध्यते अयमन पपन्नः प्रतिषेधः अस्पर्शत्वाच्छब्दाश्रयख रूपादिसमानदेशस्थायहणे शब्दसन्तानोपपत्तेरस्पर्श व्यापिद्रव्याश्रयः शब्द इति ज्ञायते न च कम्पसमानाश्रय इति प्रतिद्रव्यं रूपादिभिः सहसनिविष्टः शब्दसमानदेशी व्यज्यत इति नोपमद्यते कथम् ॥
विभक्त्यन्तरोपपत्तेश्च समासे ॥ ४० ॥
सन्तानोपपत्ते चेति चार्थः, तद्याख्यातम् | यदि रूपादयः शब्दाच प्रतिद्रव्यं समस्ताः समुदितास्तमिन् समासे समुदाये यो यथाजातीयकः सन्निविष्टस्तस्य तथाजातीयस्यैव ग्रहणेन भवितव्यं शब्दे रूपादिवत् तत्र योग्यं विभ.ग एकद्रव्ये ननारूपाभिन्न श्वतयो विधर्माणः शब्दा अभिव्यज्यमाना भूयन्ते । यच्च विभागान्तरं सरूपाः समानश्वतयः सधर्माणः शब्दास्नीबमन्दधर्मतया भिन्नाः शू यन्ते तदुभयं नोपपद्यते नानाभतानामुत्पद्यमानानामयं धो नै कस्य व्यज्यमानस्येति । अस्ति चायं विभागो विभागान्तरञ्च तेन विभागोपपत्तेर्मन्यामहे न प्रतिद्रव्यं रूपादिभिः सह शब्दः सन्निविष्टो व्यज्यत इति । विविधचायं शब्दो वर्णात्मको ध्वनिमात्रञ्च, तत्र वर्णात्मनि तावत् ।
विकारादेशोपदेशात् संशयः ॥ ४१॥
दध्यवेति । केचिदिकार इत्वं हित्वा यत्वमापद्यते इति विकार मन्यन्ते । केचिदिकारस्य प्रयोगे विषयकते यदिकारः स्थानं नहाति तत्र यकारस्य प्रयोग व वते । संहित.यां विषये दूकारो न प्रयुज्यते तस्य स्थाने यकारः प्रयुज्यते स आदेश इति । उभयमिदमुपदिश्यते तत्र न जायते किन्तत्त्वमिति । व्यादेशोपदेशस्तषम्। विकारोपदेशे ह्यन्वयस्थाग्रहणादिकारानुमानम् सत्यन्वये किञ्चिविवर्त्तते किञ्चिदुपजायत इति शक्येत विकारोऽनुमातम्, न चान्वयो ग्टह्यते, तस्मा हिकारो नास्तीति, भिन्न करणयोश्च वर्णयोरप्रयोगे प्रयोगोपपत्तिः । वित्तकरण दूकारः
For Private And Personal