________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्यायनभाव्ये
अाकाश गुणः शब्द उत्पत्तिनिरोधधर्मको बुद्धिवदित्यपरे, महाभू तससो. भज: शब्दोऽनाश्रित उत्पत्तिधर्मको निरोधधर्मक इत्यन्ये, अतः संशयः किमत्र तत्त्वमिति, अनित्यः शब्द इत्युत्तरम्, कथम् ॥
आदिमत्वादैन्द्रियकत्वात् कृतकवदुपचाराच॥१४
अादियोनिः कारणम्, आदीयतेऽसादिति कारणवद नित्यं दृष्टम् संयोगविभागजच शब्दः कारणवत्वादनित्य इति, का पुनरियमर्थ देशना कारण वदिति उत्पत्तिधर्मकत्वादनित्यः शब्द इति । भूत्वा न भवति विनाधर्भक इनि, सांयिक मेतत् किसत्पत्तिकारणं संयोगविभागौ शब्दस, पाहोखिदभिव्यनिकारणमित्यत आह । ऐन्द्रियकत्वात् इन्द्रियप्रत्यासत्तिग्राह्य ऐन्द्रियः । किमयं व्यञ्जकेन समानदेशोऽभिव्यज्यते रूपादिवत् । अथ संयोगजाच्छब्दाच्छब्दसन्ताने सति श्रोत्र प्रत्यासनो ग्ट ह्यत इति, संयोगनिवृत्तौ शब्दग्रहणान्न व्य जोन समानदेशस्य पहगम् । दारुबचने दारुपरशुसंयोगनिरत्तो दूरस्थेन शब्दो ग्टह्यते न च व्यञ्जकाभावे व्यङ्गयस्य ग्रहणं भवति, तम्म व व्यञ्ज कः संयोगः । उत्पादके तु संयोगे संयोगजाच्छदाच्छब्दसन्नाने सति श्रोत्रप्रत्यासनस्य यहणमिति । इतव शब्द उत्पद्यते नाभिव्य ज्यते कृतकवटुपचारात् तीन मन्दमिति कतकमुपचर्यते तीब सुखं मन्दं सुखं तीबदुःखं मन्दं दुःख. मिति उपचर्यते च तीब्रः पदो मन्दः शब्द इति। व्याकस्य तथाभावाद्ग्रहणस्य तीब्रमन्दता रूपवदिति चेन्न अभिभवोपपत्तेः संयोगस्य व्यञ्जकस्य तीब्रमन्दतया शश्यहणस्य तीव्रमन्दता भवति न तु शब्दो भिद्यते यथा प्रकाशस्य तीव्र मन्दतया रूपपणस्येति तच्च नैवम् अभिभवोपपत्तेः, तीब्रो भेरी शब्दो मन्दं तन्वीपब्दमभिभवति न मन्दः, न च शब्दपहणमभिभावकं शब्दश्च न भिद्यते शब्द त मिद्यमाने युक्तोऽभिभवः तस्म दुत्पद्यते शब्दो नाभिव्यज्यत इति, अभिभवानुपपत्तिश्च व्य नकसमानदेशस्थाभिव्यक्ती मायभावात् व्यञ्जकेन समान देशोऽभिव्य ज्य ते शब्द इत्येतस्मिन् पक्षे नोपपद्यतेऽभिभवः, न हि भेरीशब्द न तन्वीखनः प्राप्त इति, अप्राप्त अभिभव इति चेत् शब्दमावाभिभवप्रसङ्गः । अथ मन्येता
For Private And Personal