________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याये २ अह्निकम् ।
सत्यर्थे नाभाव इति चेन्नान्यलक्षणोपपत्तेः ॥६॥
'च वातस्म
यत्र भूत्वा किञ्चिन्न भवति तत्र तस्याभावः उपपद्यते | कालचितेषु णान भूत्वा न भवन्ति तस्मात् तेषु लक्षणाभावोऽनुपपन्न इति नान्यलचणोपपत्तेः यथायमन्येषु वासः सु लचणानामुप पत्तिम्पश्यति नैवमलच्चितेषु सोऽयं लक्षणाभावं पश्यमभावेनार्थम्प्रतिपद्यते इति ॥
तत्सिद्द रलक्षितेष्वहेतुः ॥ १० ॥
तेषु वासः खचितेषु सिद्धिर्विद्यमानता येषां भवति न तेषामभावो लक्षणानाम्, यानि च लचितेषु विद्यन्ते लचणानि, तेषामलचितेष्वभाव इत्यहेतुः । यानि खल भवन्ति तेषामभावो व्याहत इति ||
७
न लक्षणावस्थितापेक्षसिडः ॥ ११ ॥
न ब्रूमो यान लचणानि भवन्ति तेषामभाव इति । किन्तु केषुचिः लक्षणान्यवस्थितानि अनवस्थानि केषुचिदपेच्तमाणेो येषु लचणानां भावं न पश्यति तानि लक्षणाभावेन प्रतिपद्यत इति ॥
ܘ
प्रागुत्पत्तेरभावोपपत्तेश्च ॥ १२ ॥
व्यभावद्द' तं खलु भवति प्राक् चोत्पत्तेरविद्यमानता उत्पन्नस्य चात्मनो हानादविद्यमानता, तबालचितेषु वासःसु प्रागुत्पत्तेरविद्यमानता लक्षणो लक्षणानामभावो नेतर इति । श्राप्तोपदेशः शब्द इति प्रमाणभावे विशे ब्रुवता नानाप्रकारः शब्द इति ज्ञाप्यते तखिन् सामान्येन विचारः किं नित्योऽथा नित्य इति ॥
षणं
त्रिमहेत्वनुयोगे च विप्रतिपत्तेः संशयः ॥ १३॥
वाकाशगुणः शब्दो विभुर्नित्योऽभिव्यक्तिधर्मक इत्येके, गन्धादिसहष्टत्तिर्द्रव्येषु सन्निविष्टो गम्बादिवदवस्थितोऽभिव्यक्तिधर्मक इत्यपरे,
For Private And Personal