________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याये २ आङ्गिकम् ।
५३
प्रसज्यते । अर्थ सद्भावव्यङ्ग्य चायं वर्तमानः कालः विद्यते द्रव्यं विद्यते गुणः विद्यते कर्मे ति । यस्य चायं नास्ति तस्य ॥ वत्तमानाभावे सर्वाग्रहणम्प्रत्यक्षानुपपत्तेः ॥४०॥
प्रत्यक्ष मिन्द्रिय समिकर्षजम् न चाविद्यमानमस दिन्द्रियेण सनिशष्यते, न चायं विद्यमानं सत् किञ्चिदनुजानाति प्रत्यक्षनिमित्त प्रत्यक्षविषयः प्रत्यक्ष ज्ञानं सर्वनोपपद्यते प्रत्यक्षानुपपत्तौ घ तत्पूर्वकत्वात् अनुमानागमयोरनुपपत्तिः। सर्व प्रमाण विलोपे सर्वग्रहणं न भवतीति । उभयथा च वर्तमानः कालो ग्टह्यते कचिदर्थ सद्भावव्याः यथा द्रव्ये द्रव्य • मिति, कचित् क्रियासन्नानव्यङ्गवः । यथा पचति छिनत्तीति, नानाविधा चैकार्था क्रिया क्रियासन्नानः क्रियान्यासच नानाविधा चैकार्था क्रिया पचतीति स्थाल्यधिश्रयण मुदकासेचनं तगडुला वपन मेधोपसर्पणमग्नाभिज्वालनं दौंघटनं मण्ड श्रावणमधोऽवतारणमिति | छिनत्तीति क्रियाभ्यास उद्यम्योद्यम्य परशु' दारुणि निपातयन् छिनत्तीत्युच्यते । यच्चदं पच्यमानं च्छि द्यमानच्च तक्रियमाणं तस्मिन् क्रियमाणे ॥ कृतताकत्तव्यतोपपत्तेस्तूभयथाग्रहणम् ॥४१॥
क्रियासन्नानोऽनारधश्चिकीर्षि तोऽनागतः कालः पच्यतीति । प्रयोजमावसानः क्रियासन्तानोपरमोऽतीतः कालोऽपाक्षोदिति। प्रारब्धक्रियासन्तानो वर्तमानः कालः पचतीति । तत्र या उपरता सा कृतता, या चिकीर्षिता सा कर्त्तव्यता, या विद्यमाना सा क्रियमाणा । तदेवं क्रियासन्तानस्थस्त्र काट समाहारः पचति पच्यत इति वर्तमानयहणेन ग्टह्यन्ने क्रिया सन्तानस्य ह्यवाविच्छेदो विधीयते नारम्भो नोपरम इति सोऽयमुभयथा वर्तमानो ग्टह्यते । अपनो व्यपटतच | अतीतानागत, म्यां स्थितिव्यका विद्यते द्रव्य मिति क्रियासन्तानविच्छ दाभिधायी च लैक ल्यान्वितः पचति छिनत्तीति अन्य च प्रत्यासत्तिप्रभतेरर्थस्य विवशायां तदभिध यो बजप्रकारो लोकेषु उत्प्रेक्षितव्यः तसादस्ति वर्तमान; काल दूति ॥
For Private And Personal