________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनषात्यायनभाष्ये अत्यन्तप्रायैकदेशसाधर्म्याटुपमानासिद्धिः ॥४२॥
अत्यन्तसाधर्म्याटुपमानं न सिध्यति, न चैव भवति यथा गौरवं गौ'रिति, प्रायः साधर्म्याटुपमा न सिद्धति, नहि भवति यथानवाने महिष इति, एकदेशसाधर्म्याटुपमानं न सिद्यति, नहि सर्वेण सर्वसपमीयत इति। प्रसिद्धसाधर्म्याटुपमानसिद्धेर्यथोक्तदोषानुपपत्तिः
म साध्यस्थ बत्नप्राय सभाबमात्रियोपमा प्रवर्तते, किन्नहि प्रसिद्धसाधर्म्यात् साध्यसाधनभावमाश्रित्य प्रवर्तते, यव चैतदस्ति न नवोपमानं प्रतिषेधु शक्यम्, तमाद्यथोक्नदोषो नोपपद्यत इति । अख मी पमानमनुमानम् ॥
प्रत्यक्षेणाप्रत्यक्षसिद्धेः ॥४४॥ यथा धूमेन प्रत्यक्षेणाप्रत्यक्षस्य वङ्गेर्य हणमनुमानमेवं गवा प्रत्यक्षेणाप्रत्यक्षस्य मवयस्य ग्रहणमिति नेदसनुमानाविशिष्यते । विशिष्यत स्याह, कया युक्त्या ॥
नाप्रत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्याम इति ॥४५॥
यदा ह्ययमुपयनोपमानो गोदी गवयसम ममर्थ पश्यति, नदाऽयं मवय इत्यस्य संज्ञाशब्दस्य व्यवस्था प्रतिपद्यते, न चैवमनुमानमिति परार्थं चोपमानम् यस्य हापमानमप्रसिद्धं तदर्थं प्रसिद्धोभयेन क्रियत इति परार्थसपमान मिति चेत् न स्वयमध्यवसायात् भवति च भोः स्वयमध्यय. सायः यथा गौरवं गश्य इति । नाध्यवसायः प्रतिषिध्यते उपमाने तु तब भवति प्रसिद्धसाधात् साध्यसाधनमुपमानम् न च यस्योभयं प्रसिद्ध वं प्रति साध्यसाधनभावो विद्यत इति । अथापि ॥
For Private And Personal