________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
५२ न्यायदर्शनवात्यायनभाष्ये ___वर्तमानाभाव: पततः पतितपतितव्यकालोपपत्ते:
A
हन्तात् प्रच्य तस्य फलस्य भूमौ प्रत्यासीदतो यदूर्द्ध स पतितोऽध्वा तत्संयुक्तः कालः, पतितकालः, योऽधस्तात् स पतितव्येोऽध्वा तत् संयुक्तः काल: पतितव्यकालः नेदानी रतीयोऽध्वा वर्तते यत्र पततीति वर्तमानः कालो ग्ट होत, तस्माहर्तमानः कालो न विद्यते इति ॥ तयोरप्यभावो वर्तमानाभावे तदपेक्षत्वात् ॥३८॥
नाध्व व्यङ्ग्यः काल:, किन्तहि क्रियाव्यङ्ग्यः पततीति यदा पतनक्रिया व्यु परता भवति स कालः पतितकालः, यदोत्पत्स्यते स पतितव्यकालः |
माने क्रिया ग्ट गने स वर्तमानः कालः | यटि चा टव्ये यदा द्रव्य . .. ... " वर्तमान पतनं न ग्टह्णाति कस्योपरममुत्पत्यमान तां वा प्रतिपद्यते पतितः काल इति भता क्रिया, पतितव्यः काल इति चोत्पत्मासाना क्रिया, उभयोः कालयोः क्रियाहीनं द्रव्यमधःपत तो ति क्रियासम्बद्धम् सोऽयं क्रियाद्रव्य योः सम्बन्धं ग्टह्णाति वर्तमानः कालस्तदाश्रयौ चेतरौ कालो तदभावे न स्यातामिति । अथापि ॥
नातीतानागतयोरितरतरापेक्षा सिद्धिः ॥३६॥
यद्यतीतानागतावितरेतरापेक्षौ सिध ताम्, प्रतिपद्येमहि वर्तमानविलोपम् । नातीतापेक्षाऽनागतसिद्धिः । नाप्यनागतापेक्षा अतीतसिद्धिः कया युक्त्या केन कल्पनातीताः कथमतीतानागतयोरिति तन्नोपपद्यते विशेष हे त्वभावात् । दृष्टान्तवत् प्रतिदृष्टान्तोऽपि प्रसज्यते । यथा रूपस्यौँ गन्धरसौ नेतरेतापेक्षौ सिद्यते एवमतीतानागताविति नेतरेतरापेक्षा कस्यचित् सिद्धिरिति । यस्मादेकाभावेऽन्यतराभावादुभयाभावः । योकस्यान्यतरापेक्षासिट्रेिकस्येदानौं किमपेक्षा यद्यन्य तरखेकापेक्षा सिद्धिरेकस्सेदानों किम मेक्षा एवमेकस्याभावेऽन्यतरन्न सिद्यतीत्युभयाभावः
For Private And Personal