________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
४४
न्यायदर्थ नवाव्यायनभाष्ये ज्ञानोत्पत्तौ तदापि सत्म दिगादिष ज्ञानेन भवितव्यम्, न हि दिगादीनां सन्निधिः शक्यः परिवर्जयितमिति तत्र कारणभावे हेतुवचनम् एतस्मातोदिगादीनि ज्ञानकारणानीति । यात्ममनःसन्निकर्षस्तापसङ्ख्य य इति तत्रेदमुच्यते ।
ज्ञानलिङ्गत्वादात्मनो नानवरोधः ॥ २३ ॥ ज्ञानमात्मनो लिङ्ग तद्गुणत्वात न चासंयुक्त द्रव्ये संयोगजस्य गुणस्थे त्यत्तिरस्तीति ।
तदयोगपद्यलिङ्गत्वाच्च न मनसः ॥ २४॥
अनवरोध इति वर्तते, युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमित्यच्यमाने सिध्यत्येव मन सन्त्रिकर्षापेक्ष इन्द्रियार्थसनिकर्षो ज्ञानकारणभिति प्रत्यशनिमित्त त्वाञ्चेन्द्रियार्थयोः सत्रिकर्षस्य शब्देन वचनम्, प्रत्यक्षानुमानोपमानशब्दानां निमित्तमात्म मनः सन्निकर्षः प्रत्यक्ष वेन्द्रियार्थसन्त्रिकर्ष इत्यसमान समानत्वात्तस्य ग्रहणं सुप्तव्यासकमनसाञ्चेन्द्रियार्थयोः सनिकर्षनिमित्तत्वादिन्द्रियार्थ सन्निकर्षस्य ग्रहणं नात्ममनसोः सत्रिकर्षस्येति | एकदा खत्वयं प्रबोधकालं प्रणिधायः सुप्तः प्रणिधानवशात् प्रबुध्यते । यदा तु तीव्रौ ध्वनि सौ प्रबोधकारणम्भवतस्तदा प्रसुप्त न्द्रियार्थसनिकर्षनिमित्तं प्रबोधज्ञानमुप द्यते, तत्र न ज्ञातुर्मनसच सत्रिकर्षस्य प्राधान्यं भवति, किन्नहींन्द्रियार्थयोः सत्रिकर्षय, न ह्यात्मा जिज्ञासमान: प्रयत्नेन मनस्तदा प्रेरयतीति एकदा खल्वयं विषयान्नरासतमनाः सङ्कल्प व शाहिषयान्तरं जिज्ञासमानः प्रयत्नप्रेरितेन मनसेन्द्रियं संय ज्य तत्तविषयान्तरं जानीते। यदा तु खल्वस्य नि:सङ्कल्पस्य निर्जिज्ञासस्य च व्यास नमनमो वाह्य विषयोपनिपातनाज्ञानमुत्पद्यते तदेन्द्रियार्थसन्निकर्षस्य प्राधान्यम् न ह्यत्वासौ जिज्ञासभानः प्रयत्नेन मनः प्ररयतीति प्राधान्याच्चेन्द्रियार्थ सन्निकर्षस्य ग्रहणं कार्य, गुणत्वात्, नाममनसोः सन्निकर्षखेति । प्राधान्य च हेत्वन्तरम् ॥
For Private And Personal