________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याये २ अातिकम् ।
४५
तैश्चापदेशो ज्ञानविशेषाणाम् ॥ २५ ॥
तैरिन्द्रियैरयश्च व्य पदिश्यन्ते ज्ञानविशेषाः, कथम्, प्राणेन जिघ्रति, चक्ष षा पश्यतिः रसनयो रसयतोति, प्राणविज्ञानं, चक्षु विज्ञान, रसनाविज्ञानमिति, गन्धविज्ञानं, रूपविज्ञानं, रसविज्ञानमिति च इन्द्रियविषयविशेषाच्च पञ्चधा बुद्धिर्भवति, अतः प्राधान्यमिन्द्रियार्थसन्निकर्षसे ति | यदुन मिन्द्रियार्थ मनिकर्षग्रहणं कार्यन्नात्ममनसोः सन्निकर्षख ति कस्मात् सुप्तव्यासक्तमनसामिन्द्रियार्थयोः सन्त्रिकर्षस्य ज्ञाननिमित्तत्वादिति, सोऽयम् ॥
व्याहतत्वादहेतुः ॥ २६ ॥
यदि तावत् कचिदात्ममनसोः सन्निकर्षस्य जानकारणत्व नेष्यते तदा यगपजज्ञानानुत्पत्तिमनसोलिङ्गमिति व्याहन्येत तदानीं मनमः सन्निकर्ष मिन्द्रियार्थ सन्निकर्षोऽपेक्षते, मनःमयोगानपेक्षायाञ्च युगपज्ज्ञा नोत्पत्तिप्रसङ्गः । अथ माभू दव्याधात इति सर्थविज्ञानानामात्ममनसोः मविकर्षः कारणमिष्यते तदवस्थमेवेदं भवति ज्ञान कारणत्वादाममनसो. सत्रिकर्षस्य यहणं कार्य मिति | नार्थविशेषप्राबल्यात् ॥ २७॥
नास्ति व्याघात: नह्यात्ममनःसन्निकर्षस्य ज्ञानकारणत्वं व्यभिचरति, इन्द्रियार्थविकष स्य प्राधान्यमुपादीयते अर्थविशेषप्राबल्लाद्धि सप्तव्यासकमनसा ज्ञानोत्पत्तिरेकदा भवति, अर्थविशेषः कश्चिदेवेन्द्रियार्थः तस्य प्राबल्यं तीव्रतापटते तच्चार्थ विशेष प्राबल्यमिन्द्रियार्थसन्निकर्षविषयं नात्ममनसोः सन्निकर्षविषयं, तस्मादिन्द्रियार्थसनिकर्षः प्रधानमिति, असति प्रणिधाने सङ्कल्प चासति सप्तव्यासकमनसां यदिन्द्रियार्थ सन्निकर्षादत्मद्यते ज्ञानं तत्र मनःसंयोगोऽपि कारणमिति मनसि क्रिया कारणं याच्यमिति यथैव ज्ञातुः खल्वयमिच्छाजनितः प्रग्रहो मनसः प्रेरक आत्म गुण एवमात्मनि गुणान्तर सर्वस्य साधकं प्रत्तिदोषजनितमस्ति न प्रेरितं
For Private And Personal