________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याये २ आश्रिकम् ।
परिय हे सति उपसंहाराभ्य तु ज्ञानादप्रतिषेधः । विशेष तुपरिग्टहीतस्तु दृष्टान्न एअस्मिन् पचे उपसंत्रियमाणो न शक्यो ज्ञातुम् । एवञ्च सत्य नेकान्त इत्ययं प्रतिषेधो न भवति । प्रत्यक्षादीनां प्रत्यक्षादिभिरुपलब्धावनवस्थेति चेत् न संविहिषयनिमित्तानासुपलब्धमा व्यवहारोपपत्तेः । प्रत्यक्षेपामुपलभे अनुमानेनार्थमुपलभे उपमानेनार्थमुपलभे आग मेनार्थमुपलभ इति । प्रत्यक्षं में ज्ञानभानुमाणिक मे ज्ञानमौयमाणिक में ज्ञानमागमिक मे ज्ञानमिति सविन्निमित्तञ्चोपलभमानस्य धर्मार्थ सुखापवर्गप्रयोजनस्तत्प्रत्य नीकपरिवर्जन प्रयोजनश्च व्यवहार उपपद्यते, सोऽर्म तावत्येव निवर्त्तते, न चास्ति व्यवहारान्तरमनवस्था साधनीयम्, येन प्रयुक्तोऽनवस्थामुपादीतेति। सामान्येन प्रमाणानि परीच्य विशेषेण परीच्यन्ते तत्र।
प्रत्यक्षलक्षणानुपपत्तिरसमग्रवचनात् ॥२०॥
आत्मम नः सन्त्रिक हि कारणान्तर नोक्तमिति। न चासंयुक्त द्रव्ये संयोगजन्यस्य गुणस्योत्पत्तिरिति ज्ञानोत्पत्तिदर्श नादात्ममनःसन्निकर्षः कारणम्, मनःसनिकर्षामपेक्षस्य चेन्द्रियार्थसद्रिकर्षस्य ज्ञानकारणत्वे युगपदुत्पद्येरन् बुद्धय इति मनःसनिकऽपि कारणम् । तदिदं सूलपुरस्तात कृतभाष्यम् : नात्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः॥२१
आत्ममनमोः सन्त्रिकर्षामावे नोत्पद्यते प्रत्यक्षम् इन्द्रियार्थसनिकर्षाभावबदिति, सति चेन्द्रियार्थसन्निकर्षे ज्ञान त्यत्तिदर्शनात् कारणभावं ब्रुवते ।
दिग्देशकालाकाशेष्वप्येवं प्रसङ्गः ॥२२॥ दिगादिषु सत्सु ज्ञानभावात्तान्यपि कारणानीति । अकारणभावेऽपि ज्ञानोत्पत्तिर्दि गादिसबिधेरवर्जनी यत्वात् । यदायकारणं दिगादीनि
For Private And Personal