________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्यायनभाष्ये
ग्टह्यन्ते । एवं प्रमाणविशेषो विभज्य वचनीयः । यथा च दृश्यः सन् प्रदीपप्रकाशो दृश्यान्तराणा दर्शनहेरिति दृश्यदर्शनगवस्था लभते । एवं प्रमेयं सत् किञ्चिदर्थ जातमुपलब्धि हेतृत्वात् प्रमाणन मेयव्यवस्था लमते, सेयं प्रत्यक्षादिभिरेव प्रत्यक्षादीनां यथादर्शनमुपलब्धिर्न प्रमाणान्तरतो न च प्रमाणमन्तरेण नि:साधनेति, तेनैव तस्या यहणमिति चेल नार्थ भेदस्य लक्षणसामान्यात प्रत्यक्षादीनाम् प्रत्यक्षादिभिरेव यह पमित्युकम् । अन्येन ह्यन्यस्य पहणं दृष्ट मिति नार्थ भेदस्य लक्षणसामान्यात प्रत्यक्षलक्षणे नानेकोऽर्थः सङ्गहीतः । तत्र केनचित् कस्यचिद्ग्रहणमित्यदोषः । एवमनुमानादिष्व पीति, यथोड़तेनोदके नाशयस्थस्य ग्रहण मिति ज्ञाटमनसोश्च दर्शनात् । अहं सुखो अहं दुःखी चेति तेनैव ज्ञात्वा तस्यैव यहणं दृश्यो, युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति च तेनैव मनसा तस्यैवानुमानं दृश्य ते, ज्ञातः यस्य चाभेदो ग्रहणस्य पाह्यस्य चाभेद इति । निमित्तभेदोऽवेति चेत् समानम्, न निमित्तान्तरेण विना जाताऽत्मानं जानोते न च निमित्तान्तरेण विना मनसा मनो ग्टह्यत इति समानमेतत्, प्रत्यक्षादिभिः प्रत्यक्षादीनां ग्रहणमित्यत्राप्यर्थ भेदो न ग्टह्यत इति । प्रत्यक्षादीनाञ्चाविषयस्यानुपपत्तेः । यदि स्यात् किञ्चिदर्थजातं प्रत्यक्षादीनामविषयः । यत् प्रत्यक्षादिभिर्न शक्यं यही तस्य यहणाय प्रमाणान्तरमुपादोयेत | तत्तु न शक्य केनचिदुपपादयितु मिति | प्रत्यक्षादीनां यथादर्शन मेवेदं सच्चासच सर्व विषय इति केचित्तु दृष्टान्तमपरिग्टहीतं हेतुना विशेष हेतुमन्तरेण साध्यसाधनायोपाददते । यथा प्रदीपप्रकाशः प्रदीपान्तरप्रकाशमन्तरेण ग्ट ह्यते, तथा प्रमाणानि प्रमाणान्तरमन्तरेण ग्टह्यन्त इति । स चायं किञ्चिबित्तिदर्शनादनित्ति. दर्शनाच कचिदनेकान्तः । यथा चायं प्रसङ्गो ऽनित्तिदर्शनात प्रमाणसाधनायोपादीयते, एवं प्रमेयसाधनायाय पादेयो विशेष हे त त्वात् यथा स्थाल्यादिरूपग्रह प्रदीपप्रकाशः प्रमेयसाधनायोपादीयते । एवं प्रमाणसाधनायाप्युपादेयो विशेष हेत्वभावात् सोऽयं विशेष हेतु परिग्रहमन्तरेण दृष्टाय एकस्मिन् पक्षे उपादेयो न प्रतिपक्ष इत्यनेकान्नः । एक.. सिंच पचे दृष्टान्न इत्य ने कान्तो विशेषहेतु चाभावादिति । विशेष हेतु.
For Private And Personal