________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२ अध्याये २ प्राज्ञिकम् ।
सर्वप्रमाणप्रतिषेधाच्च प्रतिषेधानुपपत्तिः ॥ १३॥
कथम् नै काल्या सिद्धेरित्यस्य हे तोर्यादाहरणमुपादीयते हेत्वयं स्य साधकत्व दृष्टान्ते दर्शयितव्यमिति न च तर्हि प्रत्यक्षादीनामप्रामाण्यम् । अथ प्रत्यक्षादीनामप्रामाण्यमुपादीयमानमभ्युदाहरणं नाथू साधयिष्यतोति सोऽयं सर्व प्रमाणैाहतो हेतरहेतः । सिद्धान्तमभ्युपेत्य तदिरोधी विरुद्ध इति, वाक्यार्थो ह्यस्य सिद्धान्तः स च वाक्यार्थः प्रत्यक्षादीनि नाथं साधयन्तीति। इदचावयवानामुपादानमर्थस्य साधनायेति । अथ नोपादीयते अप्रदर्शित हेत्वर्थस्य हटान्तेन साधकत्वमिति निषेधो नोपपद्यते हेतुत्वासिजेरिति ॥
तत्यामाण्ये वा न सर्वप्रमाणविप्रतिषेधः ॥१४॥
प्रतिषेधलक्षणे स्ववाक्ये तेषामवयवाश्रितानां प्रत्यक्षादीनाममामाण्येऽस्य नुज्ञायमाने परवाक्येऽप्यवयवाश्रितानां प्रामाण्यं प्ररुज्यते अविशेपादिति । एवञ्च न सर्वाणि प्रमाणानि प्रतिषिध्यन्त इति । विप्रनषेध इति वीत्ययमुपसर्गः सम्प्रतिपत्त्यर्थे न व्याघातेऽर्थाभावादिति ॥
चैकाल्याप्रतिषेधश्च शब्दादातोद्यसिद्धिवत्तत् सिद्धेः ॥ १५ ॥
किमर्थं पुनरिदमुच्यते, पर्योक निबन्धनार्थं यत्तावत् पूर्वोकरुपलबिहेतोरुपलब्धिविषयस्य चार्थस्य पूर्वापरसहभावानियभाद्यथादर्शनं विभागवचन मिति । तदितः समुत्यानं यथा विज्ञायेत । अनियमदर्शी खवयमपिनियमेन प्रतिषेधं प्रत्याचष्टे, वैकाल्यस्य चायुक्तः प्रतिषेध इति । तत्रैकां विधामुदाहरति । शब्दादातोद्यसिद्भिवदिति यथा पश्चात् सिद्धेन शब्देन पूर्व सिद्धमातोद्यमनुमीयते साध्यञ्चातोद्यं साधनञ्च भन्दः । अनहिते ह्यातोद्ये खननुमानं भवतीति । वीणा वाद्यते वेणः पूर्यत इति खनविशेषेण बातोद्यविशेष प्रतिपद्यते । तथा पर्वसिद्धचपलब्धिहे
For Private And Personal