________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
४०
न्यायदर्शनवात्यायनभाष्ये
तुना प्रतिपद्यत इति । निदर्शनार्थ त्वाञ्चास्य शेषयोर्विधयोर्यथोकसदाहरणं वेदितव्यमिति। कस्मात् पुनरिह तन्त्रोच्यते पूर्वोक्तमुपपाद्यत इति सर्वथा तावदयमर्थः प्रकाशयितव्यः सह दूह वा प्रकाश्येत तत्र वा न कश्चिबिशेष इति यदा चोपलब्धिविषयः कस्यचिदुपलब्धिसाधनं भवति तदा प्रमाणे प्रमेयमिति चैकोऽर्थोऽभिधीयते । अस्थार्थस्थावद्योतनार्थमिद सुच्यते ॥
प्रमेयता च तुलाप्रामाण्यवत् ॥ १६ ॥
गुरुत्व परिमाणज्ञानसाधनं तुला प्रमाणं, ज्ञानविषयो गुरुद्रव्यं सुवर्णादि प्रमेयम् । यदा तु सुवर्णादिना तुलान्तरं व्यवस्थाप्यते तदा तुलान्तरप्रतिपत्तौ सवर्णादि प्रमाणम्, तुलान्तरं प्रमेयमिति एवमनवयवेन तन्वार्थ उद्दिष्टो वेदितव्यः । अात्मा तावदुपलश्चिविषयत्वात् प्रमेये परिपठितः । उपलब्धौ स्वातन्त्र्यात् प्रमाता | बुद्धिरुपलब्धिसाधनत्वात् प्रमाणम् उपलब्धिविषयत्वात्त प्रमेयम्, उभयाभावात्तु पमितिः । एवमर्थविशेषे समाख्या समावेशो योज्यः । तथा च कारकशब्दा निमित्तवश त् सम वेशेन वर्त्तन्त इति । वृक्ष स्तिछ तीति खस्थितौ स्वातन्ल्यात कती, वृक्षं पश्यतीति दर्शनानुमिथमाण तमत्वात् कर्म, वृक्षेण चन्द्रमसं ज्ञापयतीति ज्ञापकस्य साधकतमत्वात् करणम् । वायोद कमासिञ्चतीत्यासिच्यमानेनोदकेन वृक्षमभिप्रेतीति सम्प्रदानम्, वृक्षा मणम्पततोति भुवमपायेऽपादानमित्यपादानम् । वृच्छे वयांनि सन्तीत्याधारोऽधिकरणमित्यधिकरणम् । एवञ्च सति न द्रव्यमान कारकं न क्रियामावं किं तर्हि क्रियासाधन क्रियाविशेषयुक्न कारकम् । यत् क्रियासाधनं स्वतन्त्रः स कर्ता न द्रव्य. मात्र न क्रियामा लम् । क्रियया ह्याप्तमिध्यमाणतमं कर्म न द्रव्यमान न क्रियामात्रम्। एवं साधकतमादिष्वपि, एवञ्च कारकार्थान्वाख्यानं यथैवोपपत्तित एवं लक्षणतः कारकान्वाख्यानमपि न द्रव्यमानेण न क्रियया वा, किं तर्हि क्रियासाधने क्रियाविशेषे युक्त इति कारकशब्दश्चायं प्रमाणं प्रमेयमति स च कारकधर्म न हातुमर्हति अस्ति च भोः कारकशब्दानां निमित्तवशात् समावेशः । प्रत्यक्षादीनि च प्रमाणानि उपलब्धिहेतृत्वात्, म मेयञ्चोपलब्धिविषयत्वात्, संवेद्यानि च प्रत्य चादीनि प्रत्येक्षेणोपलभे
For Private And Personal