________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्स्यायनभाष्ये
३८
चार्थ पूर्वापर सहभावानियमाद्यथा दर्शनं विभागवचनम् कचिदुप लब्धिहेतुः पूर्व्वं पश्चादुपलब्धिविषयः । यथादित्यस्य प्रकाशः उत्पद्यमानानां कचित्पूर्वमुपलश्विविषयः पश्चादुपलब्धिहेतुः, ययावस्थितानां मदीपः कचिदुपलब्धिहेतुरुपलब्धिविषयश्च सह सम्भवतः, यथा धूमेनाग्नर्ग्रह - व्यमिति, उपलब्धिहेतुश्च प्रमाणम्, प्रमेयन्तुपलब्धिविषयः एवं प्रमाणप्रमेययोः पूर्वापर सहभावेऽनियते यथाऽर्थो दृश्यते तथा विभक्य व पनीय इति । तत्रैकान्तेन प्रतिषेधानुपपत्तिः सामान्येन खल विभज्य प्रतिषेध उक्त इति समाख्या हे तो कालयं गात् तथाभूता समाख्या, यत् पुनरिदं पश्चात् सिचे च प्रमाणेन प्रमीयमाणोऽर्थः प्रमेयमिति वि यत इति । प्रमाणमित्येतस्य : समाख्याया उपलब्धिहेतुत्वं निमित्त तस्य काल्द योगः, उपलब्धिमकार्षी टुपलब्धिं करोति उपलब्धिं करिष्यतीति समाख्या हे तोस्त्रं काल्य योगात् समाला तथाभूता, प्रमितोऽनेनार्थः प्रमीयते प्रमत्स्यते इति प्रमाणम्, प्रमितं प्रमीयते प्रमास्यत इति च प्रमेयम् । एवं सति भविष्यत्यखिन् हेतुत उपलब्धिः, प्रमास्यतेऽयमर्थः, प्रमेयमिदमित्येतत् सव्व भवतीति, बैकाल्यानभ्यनुज ने च व्यवहारानुपपत्तिः । यश्चैवं नाभ्यनुजानीयात् तस्य पाचकमानय पच्यति, लावकमानय लविष्यतीति व्यवहारो नोपपद्यत इति ॥ प्रत्यच्चः दोनामप्रामाण्यं त्रैकाल्यासिद्धेरित्येवमादिवाक्यम् प्रमाण प्रतिषेधः । तत्रायं प्रष्टव्यः । यथानेन प्रतिषेधेन भवता किं क्रियत इति, किं सम्भवो निवर्त्यते यथासम्भवो साम्यत इति, तद्यदि सम्भवो निवर्त्यते सवि सम्भवे प्रत्यचादीनां प्रतिषेधानुपपत्तिः व्यथासम्भवो ज्ञाप्यते प्रमाणलचणं प्राप्तस्तर्हि प्रतिषेधः प्रमाणासम्भवस्योपलब्धिहेतुत्वादिति । किञ्चातः ॥
T
त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः ॥ १२ ॥
व्यस्य तु विभागः पूर्वं हि प्रतिषेधसिङ्घावसति प्रतिषेध्ये किमनेन प्रतिषिध्यते, पश्चात् सिद्धौ प्रतिषेध्यासिद्धिः प्रतिषेधाभावादिति युगपसौ प्रतिषेधािभ्यनुज्ञानादनर्थकः प्रतिषेधः इति । प्रतिषेधलचये च बाकोsपपद्यमाने सिद्धं प्रत्यचादीनां प्रामाण्यमिति ॥
For Private And Personal