________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१ अध्याये २ आह्निकम् ।
विशेषे वा किञ्चित्साधर्म्यादेकच्छलप्रसङ्गः॥५८॥
छन्मस्य द्वित्वमभ्यनुज्ञाय वित्वं प्रतिषिध्यते किञ्चित्साधर्म्यात् यथा चायं हेतुस्त्रित्वं प्रतिषेधति तथा द्वित्वमभ्यनुज्ञातं प्रतिषेधनि, विद्यते हि योरपीति, अथ द्वित्वं किञ्चित्साधर्म्यान निवर्त्तते नित्य
मपि न निवर्त्यतीति । श्रत ऊर्द्धम् ॥ साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ॥ ५८ ॥
प्रयुक्त हि हेतौ यः प्रसङ्गो जायते सा जातिः स च प्रसृङ्गः साधयं वैधर्म्याभ्यां प्रत्यवस्थानम्ठपालम्भः प्रतिषेध इति उदाहरणसाधर्म्यात् • साध्यसाधन हेतुरित्यस्योदाहरणसाधम्र्मेण प्रत्यवस्थानम् । उदाहर णवैधर्म्यात् साध्यसाधनं हेतुरित्यस्योदाहरण वेधस्यैण प्रत्यवस्थानम् । प्रत्यनीकभाव कायमान े ऽर्यो जातिरिति ॥
विप्रतिपत्तिरप्रतिपत्तिञ्च निग्रहस्थानम् ॥६॥
३३
विपरीता वा कुत्सिता वा प्रतिपत्तिर्विप्रतिपत्तिः । विप्रतिपद्यमानः पराजयं प्राप्नोति, निग्रहस्थानं खलु पराजयप्राप्तिः । प्रतिपत्तिस्त्वा - रम्भविषये न प्रारम्भः । परेण स्थापितं वा न प्रतिषेधति प्रतिषेधं वा नोद्धरति, समासाञ्च नेत एव निग्रहस्थाने इति । किं पुनर्दान्तवज्जातिनिग्रहस्यानयोरभेदोऽथ सिद्धान्तवद्वेद इत्यत श्राह ॥
तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम् ॥ ६१ ॥
तस्य साधर्म्यवैधर्म्याभ्याम् प्रत्यवस्थानस्य विकल्पाज्जातिबण्डत्वम् । तयोश्च विप्रतिपत्त्यप्रतिपत्त्योर्विकल्पानिय हस्यानवत्वम्, नाना कल्पो विल्प', विविधो वा कल्पो विकल्पः । तत्राननुभाषणमज्ञानमप्रतिभा विच्चेपोमतानुज्ञा पर्य्यनुयोज्यो मे वयमित्यप्रतिपत्तिर्निग्रहस्थानम् शेषस्तु विप्रतिपत्तिरिति । इमे प्रमाणादयः पदार्था उद्दिष्टा यथोद्देश सचिता यथालक्षणं परीक्षिष्यन्त इति विविधस्य शास्त्रस्य प्रवृत्तिर्वेदितव्येति ॥ ० ॥ इति वात्स्यायनीये न्यायभाष्ये प्रथमाध्यायस्य द्वितीयमाह्निकम् |
समाप्तश्चायं प्रथमोऽध्यायः ॥ १ ॥
For Private And Personal