________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्सायनभाष्ये
धर्म विकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारच्छलम् ॥ ५५॥
अभिधानस्य धमी यथार्थ प्रयोगः । धर्मविकल्पोऽन्यत्र दृष्टस्यान्यन प्र. योगः । तस्य निर्देशे धर्मविकल्प निर्देशे। यथा मच्चाः क्रोशन्तीति अर्थसद्भावेन प्रतिषेधः: मञ्चस्थाः पुरुषाः क्रोशन्ति न तु मञ्चाः क्रोशनि, का पुनरबार्थविकलोप पतिः अन्यथा प्रयुक्तस्यान्यथार्थ कल्पनम् भत्या प्रयोगे प्राधान्ये न कल्प नम्, उपचारविषयं छलमपचारछलमुपचारो नीतार्थः सहचरणादिनिमित्तेनाऽतगावे तहदभिधानमुपचार इति । अन्य समाधिः प्रसिद्धाप्रसिद्दे प्रयोगे वक्त ये था भिप्रायं शब्दार्थ योरनुज्ञा प्रतिषेधो वा न छन्दतः प्रधानभूतस्य शब्दस्य भातस्य च गुण भतस्य प्रयोग उभयोलेाकसिदः । सिधे प्रयोगे यथा वारभिन यस्तथा शब्दार्यावनुज्ञेयौ प्रतिघे यौ वा न छन्दतः । यदि वक्ता प्रधानशब्दं प्रयुत यथा भूतस्याभ्यनुज्ञा प्रति
धेो वा न छन्दतः । अथ गुणभूतं तदा गुणभूतस्य, यत्र तु वक्ता गुणभुतं शब्द प्रयुत प्रधानभूतमभिप्रेत्य परः प्रतिषेधति स्व मनीषया प्रतिषेधेोऽसौ भवति न परोपालम्भ इति ॥
वाक्छलमेवोपचारच्छलं तदविशेषात् ॥ ५६
न वाक्छलादु पचारच्छलं भिद्यते तस्याप्यर्थान्तर कल्पनाया अविशेपात्, इहापि स्थान्यों गुणशब्दः, प्रधानशब्दः स्थानार्थ इति कल्पयित्वा प्रतिषिध्यत इति ॥
न तदर्थान्तरभावात् ॥ ५७॥
न वाककलमेवोपचारच्छलं तस्यार्थसद्भाव प्रतिषेधवार्थान्तरभावात् । कुतः अर्थान्तरकल्पनातोऽन्यार्थान्तरसद्भावकल्पना अन्याय सद्भावप्रतिषेध इति॥
For Private And Personal