________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
१ अध्याये २ आङ्गिकम् ।
सामान्यशब्द त्य प्रयोगनियमः । अजां ग्रामं नय सर्पिराहर बझगणं भोज येति सामान्यशब्दाः सन्तोऽर्थावयवेषु प्रयुज्य न्ने सामर्थ्याद्यनार्थ क्रिया. देशना सम्म वति तत्र प्रवर्त्तन्ने नार्थसामान्ये क्रियादेशनाऽसम्भवात । एव. मयं मामा न्यशब्दो नवकम्बल इति योऽर्थः मम्मवति नव कम्बलोऽस्थति तत्र प्रवर्तते यस्तु न सम्मति नव कद ला अस्येति तत्र न प्रवर्तते सोऽय - मनुपपद्यमानार्थ कल्पनया परवाक्योपालम्मस्तेन व त्यात इति ।
सम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूतार्थकल्पना सामान्यच्छलम् ॥ ५४॥
अहो खत्व सौ ब्राह्मणो विद्याचरणसम्पन्न इत्य त कश्चिदाइ सम्म वति हि न ह्मणे विद्या चरणसम्पत् इत्यस्य वचनस्य विधातोऽर्थ बिकल्पोपपत्त्याऽमम्भूतार्थ कल्प नया क्रियते यदि ब्राह्मण विद्याचरणसम्पत् सम्मवति व्रात्येऽपि सम्म वेत, वात्येऽपि ब्राह्मण : सोऽप्यस्तु विद्याचरणसम्पन इति । यविवक्षितमर्थ माग्नोति चात्ये ति च तदतिसामान्य म्। यथा बाङ्गणत्वं विद्याचरणसम्पदं कचिदानोति क्वचिदत्येति सामान्यलक्षणं छलं मामान्य च्छल भिति | अम्य च प्रत्यवस्थानमविवक्षिततकस्य विषया नुवादः प्रशंसार्थ त्वात् वाक्यस्य, तदबासम्भूतार्थकल्प नानु पपत्तिः । यथा सम्मवन्य म्मिन् क्षेले शालय इति | अनिराकृतमविवक्षितच वीज जन्न, प्रवृत्तिविषयस्तु क्षेत्र प्रशस्यते सोऽयं क्षेत्रानुवादो नास्मिन् शालयो विधीयन्त इति । वीजात शालिनिईत्तिः सती न विवक्षता एवं समवति ब्राह्मणे विद्याचरणसम्मदिति सम्पविषयो ब्राह्मणत्व न सम्पबेतुः । न चात्र हेर्विवक्षित: | विषयानुवादस्वयं प्रशंसार्थ त्वादाक्य स्थ, सति ब्राह्मण त्वे सम्पछेतुः समर्थ ति विषयञ्च प्रशंसता वाक्येन यथा हेतुत: फलनित्ति न प्रत्याख्यायते तदेवं सति वचनविघातोऽसम्भूतार्थकल्पनया नोपपद्यत इति ॥
For Private And Personal