________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवात्य यनभाष्ये सवचनमप्राप्त कालमिति निग्रह स्थानमुक्त तदेवेदं पुन रुचात इति अतस्तन्न सूतार्थः । अथ छलम् ॥
वचनविधातोऽथ विकल्पोपपत्ता छलम् ॥५१॥ ___ न सामान्य लक्षणे छलं शक्यमुदाहर्त्तम् विभ.गे लूदाहरणानि । विभागश्च ।।
तत् त्रिविधं वाक्छलं सामान्य च्छ लमुपचारछलञ्चति ॥ ५२॥ तेषाम् ॥
अविशेषाभिहितऽर्थे वक्त रभिप्रायादर्थान्तरकल्पना वाक्छलम् ॥ ५३॥
नवकम्बलोऽयं माणवक इति प्रयोगः । अत्र नवः कम्बलोऽस्थति वनुरभिप्रायः | विय हे तु विशेषो न समामे, तवायं छलवादी वकरभिप्रायादविवचितमन्यमर्थ नव कम्बला अखेति तावदभिहितं भवतेति कल्प यति कल्पयित्वा चासम्म वेन प्रतिषेधति एकोऽस्य कम्बलः कुतो नव कम्बला इनि । तदिदं सामान्यशब्दे वाचि छलं वाक् छल मिति । अस्य प्रत्यवस्थानम् सामान्य शब्दस्या ने कार्थत्वेऽन्यतराभिधान कल्पनायां विशेषवचनम् । नवकम्बल इत्यनेकार्थ स्याभिधानं नव: कम्बलऽस्य नवकम्बला अस्येति । एतस्मिन् प्रय के ये यं कल्पना नव कम्बला अस्येत्ये नद्भवताभिहितं तच्च न सम्मवतीति । एत त्यामन्यतराभिधान कल्पनायां विशेषो वक्तव्यः। यस्मा विशेषोऽर्थविशेषेषु विज्ञायते । अयमर्थे । ऽ नेनाभिहित इति, स च विशेषो नास्ति तस्मान्निध्याभियोगमात्रमेतदिति | प्रसिद्दश्च लोके शब्दार्थ सम्बन्धोऽभिधानाभिधेयनियमनियोगः । अस्याभिधानस्यायमर्थे ।ऽभिधेय इति समान: सामान्यशब्दस्य विशेषो विशिष्ट शब्दस्य प्रयत. पृ बीचे मे शब्दा अर्थे प्रयज्य न्ले नाप्रयुकपूर्वाः, प्रयोगश्चार्थ सम्प्रत्ययार्थः, अर्थ प्रत्ययाच व्यवहार इति । तत्रैवमर्थ गत्यर्थे शब्दप्रयोगे सामर्थ्यात् .
For Private And Personal